| Ã…K, 2, 1, 291.2 | 
	| dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam // | Kontext | 
	| Ã…K, 2, 1, 292.2 | 
	| dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā // | Kontext | 
	| Ã…K, 2, 1, 293.2 | 
	| dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam // | Kontext | 
	| BhPr, 2, 3, 249.3 | 
	| dhāraṇātte tu maṅgalyā grahadṛṣṭiharā api // | Kontext | 
	| KaiNigh, 2, 144.2 | 
	| maṅgalyā dhāraṇātte tu pāpālakṣmīviṣāpahāḥ // | Kontext | 
	| MPālNigh, 4, 60.2 | 
	| māṅgalyā dhāraṇāddāhaduṣṭagrahaviṣāpahāḥ // | Kontext | 
	| RArṇ, 1, 14.2 | 
	| devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // | Kontext | 
	| RArṇ, 1, 18.2 | 
	| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Kontext | 
	| RArṇ, 1, 20.1 | 
	| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Kontext | 
	| RArṇ, 1, 28.2 | 
	| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Kontext | 
	| RArṇ, 1, 30.1 | 
	| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext | 
	| RājNigh, 13, 11.2 | 
	| prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt // | Kontext | 
	| RājNigh, 13, 148.2 | 
	| iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute // | Kontext | 
	| RājNigh, 13, 169.2 | 
	| āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām // | Kontext | 
	| RājNigh, 13, 183.2 | 
	| viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat // | Kontext | 
	| RCūM, 12, 3.1 | 
	| rase rasāyane dāne dhāraṇe ca devatārcane / | Kontext | 
	| RCūM, 12, 68.2 | 
	| rase rasāyane dāne dhāraṇe cānyathānyathā // | Kontext | 
	| RCūM, 14, 6.2 | 
	| dhāraṇādeva tat kuryāccharīram ajarāmaram // | Kontext | 
	| RMañj, 3, 102.2 | 
	| cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // | Kontext | 
	| RPSudh, 7, 2.2 | 
	| dāne rasāyane caiva dhāraṇe devatārcane // | Kontext | 
	| RPSudh, 7, 12.2 | 
	| doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // | Kontext | 
	| RPSudh, 7, 14.2 | 
	| ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // | Kontext | 
	| RRÃ…, V.kh., 12, 35.1 | 
	| yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Kontext | 
	| RRS, 4, 8.1 | 
	| rase rasāyane dāne dhāraṇe devatārcane / | Kontext | 
	| RRS, 5, 7.2 | 
	| dhāraṇādeva tatkuryāccharīramajarāmaram // | Kontext |