| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext |
| RAdhy, 1, 140.2 |
| rasaiḥ pūrvoditair bhūyo yāvat tad sphuṭam // | Kontext |
| RAdhy, 1, 287.1 |
| vidhinā tripatho jātyo hīrako jāyate sphuṭam / | Kontext |
| RArṇ, 6, 18.3 |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Kontext |
| RājNigh, 13, 194.2 |
| sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate // | Kontext |
| RCint, 6, 71.4 |
| kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ // | Kontext |
| RCūM, 12, 4.2 |
| śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam // | Kontext |
| RCūM, 12, 51.1 |
| vaiḍūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RCūM, 14, 31.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext |
| RHT, 5, 9.1 |
| vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā / | Kontext |
| RKDh, 1, 1, 108.1 |
| jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam / | Kontext |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |
| RPSudh, 7, 4.1 |
| mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / | Kontext |
| RPSudh, 7, 49.1 |
| svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / | Kontext |
| RRĂ…, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Kontext |
| RRS, 4, 10.1 |
| kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam / | Kontext |
| RRS, 4, 57.1 |
| vaidūryaṃ śyāmaśubhrābhaṃ samaṃ svacchaṃ guru sphuṭam / | Kontext |
| RRS, 5, 3.2 |
| gāṅgeyaṃ cātha rūpyaṃ gadaharamajarākāri mehāpahāri kṣīṇānāṃ puṣṭikāri sphuṭamatikaraṇaṃ vīryavṛddhiprakāri // | Kontext |
| RRS, 5, 26.1 |
| dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / | Kontext |