| ÅK, 1, 26, 112.1 | |
| kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / | Kontext |
| ÅK, 1, 26, 118.1 | |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Kontext |
| ÅK, 1, 26, 118.2 | |
| koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām // | Kontext |
| RPSudh, 7, 4.2 | |
| samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // | Kontext |
| RRS, 4, 10.2 | |
| vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate // | Kontext |
| RRS, 4, 18.1 | |
| pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam / | Kontext |
| RRS, 4, 29.1 | |
| tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam / | Kontext |