| ÅK, 1, 26, 22.1 |
| upariṣṭāttu tatsthālyāṃ kṣipedanyāmadhomukhīm / | Kontext |
| ÅK, 1, 26, 37.2 |
| sthālīkaṇṭhaṃ tato dadyātpuṭānalavidhāraṇam // | Kontext |
| ÅK, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Kontext |
| ÅK, 1, 26, 44.1 |
| khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ / | Kontext |
| ÅK, 1, 26, 44.2 |
| sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
| ÅK, 1, 26, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Kontext |
| ÅK, 1, 26, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Kontext |
| ÅK, 1, 26, 53.1 |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / | Kontext |
| ÅK, 1, 26, 53.1 |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / | Kontext |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| ÅK, 1, 26, 84.2 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham // | Kontext |
| ÅK, 1, 26, 120.2 |
| susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām // | Kontext |
| ÅK, 1, 26, 121.2 |
| upariṣṭād sthālīmanyāṃ susaṃdhitām // | Kontext |
| ÅK, 1, 26, 124.1 |
| sthālyāṃ sūtādikānkṣiptvā hemarūpyādi khorikām / | Kontext |
| ÅK, 1, 26, 135.2 |
| viśālavadanāṃ sthālīṃ garte sajalagomaye // | Kontext |
| ÅK, 1, 26, 136.2 |
| pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet // | Kontext |
| ÅK, 1, 26, 139.2 |
| sthālyāṃ laddiṃ kharādīnāṃ kṣiptvāsye kāṃsyapātrakam // | Kontext |
| ÅK, 2, 1, 145.1 |
| peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Kontext |
| ÅK, 2, 1, 179.1 |
| gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt / | Kontext |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Kontext |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext |
| BhPr, 2, 3, 38.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā // | Kontext |
| BhPr, 2, 3, 39.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Kontext |
| BhPr, 2, 3, 42.0 |
| yantraṃ ḍamarusaṃjñaṃ syāttatsthālyā mudrite mukhe // | Kontext |
| BhPr, 2, 3, 184.2 |
| taccūrṇasahitaṃ sūtaṃ sthālīmadhye parikṣipet // | Kontext |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext |
| BhPr, 2, 3, 186.2 |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Kontext |
| BhPr, 2, 3, 188.1 |
| śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam / | Kontext |
| BhPr, 2, 3, 223.1 |
| tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet / | Kontext |
| BhPr, 2, 3, 224.2 |
| sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // | Kontext |
| RAdhy, 1, 59.1 |
| ūrdhvasthālīṃ samālipya kartavyaṃ sampuṭaṃ varam / | Kontext |
| RAdhy, 1, 61.1 |
| adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / | Kontext |
| RAdhy, 1, 61.1 |
| adhaḥ sthālīṃ parityajya cordhvasthālyāṃ parivrajet / | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 66.2 |
| sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Kontext |
| RAdhy, 1, 68.1 |
| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Kontext |
| RAdhy, 1, 68.2 |
| sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati // | Kontext |
| RAdhy, 1, 72.1 |
| āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam / | Kontext |
| RAdhy, 1, 73.2 |
| pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 108.1 |
| kāñjikena bhṛtā sthālī nimbukānāṃ rasācitā / | Kontext |
| RAdhy, 1, 255.2 |
| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Kontext |
| RAdhy, 1, 256.1 |
| pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / | Kontext |
| RAdhy, 1, 256.2 |
| bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ // | Kontext |
| RAdhy, 1, 257.1 |
| sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Kontext |
| RAdhy, 1, 335.2 |
| kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet // | Kontext |
| RAdhy, 1, 338.1 |
| kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam / | Kontext |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Kontext |
| RAdhy, 1, 358.2 |
| saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet // | Kontext |
| RAdhy, 1, 376.1 |
| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Kontext |
| RAdhy, 1, 390.1 |
| kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam / | Kontext |
| RAdhy, 1, 471.1 |
| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Kontext |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext |
| RArṇ, 4, 12.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RCint, 2, 26.1 |
| sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / | Kontext |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext |
| RCūM, 10, 122.2 |
| yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare // | Kontext |
| RCūM, 11, 12.2 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca // | Kontext |
| RCūM, 11, 36.2 |
| sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā // | Kontext |
| RCūM, 11, 38.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RCūM, 14, 60.2 |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Kontext |
| RCūM, 14, 214.1 |
| ūrdhvasthālīgataṃ tailaṃ nāgavallīdale kṣipet / | Kontext |
| RCūM, 5, 22.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Kontext |
| RCūM, 5, 37.2 |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Kontext |
| RCūM, 5, 43.1 |
| sthālyāṃ vinikṣipya rasādi vastu svarṇādi khāryā prapidhāya bhūyaḥ / | Kontext |
| RCūM, 5, 44.1 |
| khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / | Kontext |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
| RCūM, 5, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Kontext |
| RCūM, 5, 52.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Kontext |
| RCūM, 5, 53.1 |
| yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / | Kontext |
| RCūM, 5, 53.1 |
| yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / | Kontext |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 86.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext |
| RHT, 18, 49.2 |
| puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām // | Kontext |
| RKDh, 1, 1, 16.2 |
| kharparaṃ bahudhā sthālīlohodumbaramṛnmayam // | Kontext |
| RKDh, 1, 1, 46.1 |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Kontext |
| RKDh, 1, 1, 47.1 |
| sthālikopari vinyasya sthālīṃ nyubjatayāparām / | Kontext |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Kontext |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Kontext |
| RKDh, 1, 1, 53.1 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / | Kontext |
| RKDh, 1, 1, 53.2 |
| ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Kontext |
| RKDh, 1, 1, 54.2 |
| iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt / | Kontext |
| RKDh, 1, 1, 71.6 |
| sthālyāṃ tatprāntastharasaiścyutaiḥ syātkaruṇākaram // | Kontext |
| RKDh, 1, 1, 90.1 |
| sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / | Kontext |
| RKDh, 1, 1, 109.2 |
| jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ // | Kontext |
| RKDh, 1, 1, 126.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RKDh, 1, 1, 146.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt / | Kontext |
| RKDh, 1, 1, 148.1 |
| adhaḥsthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Kontext |
| RKDh, 1, 1, 148.2 |
| sthālīm ūrdhvamukhīṃ samyaṅ nirudhya mṛdumṛtsnayā / | Kontext |
| RKDh, 1, 1, 148.3 |
| ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Kontext |
| RKDh, 1, 1, 160.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Kontext |
| RKDh, 1, 2, 49.2 |
| tena hi māraṇapuṭanasthālīpākā bhaviṣyanti // | Kontext |
| RKDh, 1, 2, 71.2 |
| kharparā bahudhā sthālī lohodumbaramṛnmayī // | Kontext |
| RMañj, 2, 17.1 |
| bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / | Kontext |
| RMañj, 2, 25.1 |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RMañj, 6, 329.1 |
| mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Kontext |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Kontext |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Kontext |
| RPSudh, 4, 51.1 |
| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Kontext |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÅ, R.kh., 6, 20.2 |
| peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet // | Kontext |
| RRÅ, R.kh., 8, 64.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Kontext |
| RRÅ, R.kh., 9, 35.1 |
| sthālyāṃ vā lohapātre vā lauhadarvyā viloḍayet / | Kontext |
| RRÅ, R.kh., 9, 38.2 |
| piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā // | Kontext |
| RRÅ, V.kh., 17, 22.2 |
| sthālyāṃ vā pācayedetān bhavanti navanītavat // | Kontext |
| RRS, 2, 157.1 |
| yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare / | Kontext |
| RRS, 3, 25.1 |
| sthālyāṃ dugdhaṃ vinikṣipya mukhe vastraṃ nibadhya ca / | Kontext |
| RRS, 3, 80.2 |
| sthālyāṃ kṣiptvā vidadhyācca tv amlena chidrayoginā // | Kontext |
| RRS, 3, 82.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |
| RRS, 9, 21.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Kontext |
| RRS, 9, 56.1 |
| sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / | Kontext |
| RRS, 9, 56.2 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Kontext |
| RRS, 9, 57.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / | Kontext |
| RRS, 9, 57.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / | Kontext |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 74.1 |
| sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Kontext |
| RSK, 1, 20.1 |
| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Kontext |
| RSK, 1, 20.2 |
| lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām // | Kontext |
| RSK, 1, 26.2 |
| ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Kontext |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Kontext |
| ŚdhSaṃh, 2, 12, 11.1 |
| adhaḥ sthālīṃ tato mudrāṃ dadyāddṛḍhatarāṃ budhaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext |