| ÅK, 2, 1, 235.2 |
| pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca // | Kontext |
| ÅK, 2, 1, 263.2 |
| sannipātādirogāṇāṃ vinivṛttikaraṃ priye // | Kontext |
| ÅK, 2, 1, 294.1 |
| aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam / | Kontext |
| ÅK, 2, 1, 354.1 |
| sā vālukā śramaghnī saṃsekātsannipātaghnī / | Kontext |
| BhPr, 2, 3, 254.2 |
| yogavāhi paraṃ vātaśleṣmajitsannipātahṛt // | Kontext |
| RArṇ, 7, 15.1 |
| jvarasaṃnipātadāridryāṇyapi yannāmakathanamātreṇa / | Kontext |
| RCint, 7, 11.0 |
| etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni // | Kontext |
| RCint, 8, 208.1 |
| nihanti sannipātotthān gadān ghorān sudāruṇān / | Kontext |
| RCūM, 12, 16.1 |
| jvarachardiviṣaśvāsasannipātāgnimāndyanut / | Kontext |
| RCūM, 13, 71.2 |
| dātavyaṃ citratoyairvā sannipāte visaṃjñake // | Kontext |
| RMañj, 6, 73.2 |
| prāṇeśvaro raso nāma sannipātaprakopanut // | Kontext |
| RMañj, 6, 86.1 |
| sannipāte mahāghore tridoṣe viṣamajvare / | Kontext |
| RMañj, 6, 94.1 |
| ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ / | Kontext |
| RMañj, 6, 115.0 |
| ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ // | Kontext |
| RMañj, 6, 125.1 |
| unmattākhyaraso nāma sannipātanikṛntanaḥ / | Kontext |
| RMañj, 6, 125.3 |
| sannipātārṇave magnaṃ yo'bhyuddharati dehinam // | Kontext |
| RMañj, 6, 128.1 |
| dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / | Kontext |
| RMañj, 6, 190.1 |
| agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / | Kontext |
| RPSudh, 3, 44.1 |
| sannipātaharā sā tu pañcakolena saṃyutā / | Kontext |
| RPSudh, 3, 64.3 |
| jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet // | Kontext |
| RPSudh, 7, 15.2 |
| duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // | Kontext |
| RRS, 4, 23.1 |
| jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut / | Kontext |
| ŚdhSaṃh, 2, 12, 130.1 |
| jalabandhuraso nāma saṃnipātaṃ niyacchati / | Kontext |
| ŚdhSaṃh, 2, 12, 132.1 |
| pañcavaktro raso nāma dviguñjaḥ saṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 136.1 |
| unmattākhyo raso nāmnā nasye syātsaṃnipātajit / | Kontext |
| ŚdhSaṃh, 2, 12, 138.1 |
| raso'yamañjane dattaḥ saṃnipātaṃ vināśayet / | Kontext |
| ŚdhSaṃh, 2, 12, 237.1 |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Kontext |
| ŚdhSaṃh, 2, 12, 247.1 |
| raso dviguñjāpramitaḥ saṃnipāteṣu dīyate / | Kontext |
| ŚdhSaṃh, 2, 12, 247.2 |
| prasiddho'yaṃ raso nāmnā saṃnipātasya bhairavaḥ // | Kontext |