| ÅK, 1, 26, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / | Kontext |
| RAdhy, 1, 1.2 |
| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // | Kontext |
| RArṇ, 11, 104.1 |
| bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / | Kontext |
| RCint, 8, 121.1 |
| samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya / | Kontext |
| RCūM, 12, 18.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext |
| RCūM, 14, 81.2 |
| namate bhaṅguraṃ yattat kharaloham udāhṛtam // | Kontext |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RKDh, 1, 1, 101.1 |
| etadeva hi yantraṃ tu natahastakasaṃyutam / | Kontext |
| RKDh, 1, 1, 131.1 |
| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / | Kontext |
| RKDh, 1, 1, 134.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RRÅ, V.kh., 1, 3.1 |
| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / | Kontext |
| RRS, 4, 25.1 |
| niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam / | Kontext |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RSK, 1, 1.1 |
| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Kontext |