| RAdhy, 1, 464.2 | 
	| guṭīṃ jñānaphalāṃ vakṣye dvipañcāśatsuvallikā // | Kontext | 
	| RAdhy, 1, 477.1 | 
	| māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam / | Kontext | 
	| RArṇ, 1, 20.1 | 
	| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Kontext | 
	| RArṇ, 1, 20.1 | 
	| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Kontext | 
	| RArṇ, 1, 22.1 | 
	| satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam / | Kontext | 
	| RArṇ, 1, 24.2 | 
	| teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham // | Kontext | 
	| RArṇ, 1, 30.2 | 
	| khaṇḍajñānena deveśi rañjitaṃ sacarācaram // | Kontext | 
	| RArṇ, 1, 31.2 | 
	| tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye // | Kontext | 
	| RArṇ, 1, 49.1 | 
	| brahmajñānena mukto'sau pāpī yo rasanindakaḥ / | Kontext | 
	| RArṇ, 12, 326.0 | 
	| kālajñānaṃ bhavettasya jīvedayutapañcakam // | Kontext | 
	| RCint, 3, 219.2 | 
	| ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ // | Kontext | 
	| RCūM, 12, 38.2 | 
	| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext | 
	| RCūM, 16, 64.1 | 
	| vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam / | Kontext | 
	| RRS, 4, 43.2 | 
	| vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Kontext |