| BhPr, 1, 8, 15.2 |
| tato rudraḥ samabhavad vaiśvānara iva jvalan // | Kontext |
| RAdhy, 1, 28.2 |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Kontext |
| RArṇ, 10, 29.2 |
| baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ // | Kontext |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Kontext |
| RArṇ, 12, 201.2 |
| oṃ namo bhagavate rudrāya triśūlahastāya amṛtodbhavāya rakṣa rakṣa phaṭ svāhā / | Kontext |
| RArṇ, 12, 245.1 |
| oṃ namo'mṛte'mṛtarūpiṇi amṛtaṃ me kuru kuru evaṃ rudra ājñāpayati svāhā / | Kontext |
| RArṇ, 12, 357.0 |
| jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ // | Kontext |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Kontext |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Kontext |
| RArṇ, 14, 55.1 |
| varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate / | Kontext |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Kontext |
| RājNigh, 13, 163.3 |
| garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam // | Kontext |
| RCint, 3, 198.2 |
| koṭyāyurbrāhmamāyuṣyaṃ vaiṣṇavaṃ rudrajīvitam / | Kontext |
| RCint, 3, 199.2 |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Kontext |
| RCint, 8, 59.1 |
| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Kontext |
| RCūM, 12, 43.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |
| RCūM, 15, 22.1 |
| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext |
| RCūM, 16, 69.2 |
| rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam // | Kontext |
| RRÅ, R.kh., 1, 12.2 |
| mārito rudrarūpaḥ syādbaddhaḥ sākṣānmaheśvaraḥ // | Kontext |
| RRÅ, R.kh., 1, 33.2 |
| sarvebhyaḥ sarvasarvebhyo namaste'stu rudrarūpebhyaḥ // | Kontext |
| RRÅ, V.kh., 1, 1.2 |
| īśo rudramurāridhātṛvibudhāś so 'yaṃ pātu carācaraṃ jagadidaṃ nirnāmanāmādhipaḥ // | Kontext |
| RRÅ, V.kh., 18, 175.1 |
| kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai / | Kontext |
| RRS, 4, 47.1 |
| triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam / | Kontext |