| RājNigh, 13, 81.2 | 
	|   tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam // | Kontext | 
	| RCūM, 12, 43.2 | 
	|   pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo'pyuktarasādraso'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext | 
	| RCūM, 13, 44.2 | 
	|   puṭitaṃ śatavārāṇi śataṃ vārāṇi tāpyakaiḥ // | Kontext | 
	| RCūM, 13, 52.2 | 
	|   svarṇaṃ raupyaṃ ca kāntaṃ ca tāpyakaṃ nṛpavartakam // | Kontext | 
	| RHT, 13, 2.2 | 
	|   kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam // | Kontext | 
	| RPSudh, 7, 39.1 | 
	|   abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / | Kontext | 
	| RRĂ…, V.kh., 10, 42.2 | 
	|   yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam // | Kontext | 
	| RRS, 4, 47.2 | 
	|   pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye // | Kontext |