| RAdhy, 1, 32.1 | 
	| kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ / | Kontext | 
	| RājNigh, 13, 38.2 | 
	| kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi // | Kontext | 
	| RājNigh, 13, 41.2 | 
	| lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā // | Kontext | 
	| RājNigh, 13, 46.2 | 
	| nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam // | Kontext | 
	| RCūM, 12, 44.3 | 
	| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext | 
	| RPSudh, 7, 41.3 | 
	| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Kontext | 
	| RRĂ…, V.kh., 19, 29.2 | 
	| gharṣayetpṛṣṭhabhāgaṃ tu tasya kārṣṇyāpanuttaye // | Kontext | 
	| RRS, 4, 49.2 | 
	| kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam // | Kontext |