| KaiNigh, 2, 29.2 | 
	| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Kontext | 
	| KaiNigh, 2, 77.2 | 
	| rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // | Kontext | 
	| KaiNigh, 2, 133.1 | 
	| śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / | Kontext | 
	| MPālNigh, 4, 19.1 | 
	| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Kontext | 
	| MPālNigh, 4, 41.2 | 
	| puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham // | Kontext | 
	| RArṇ, 11, 168.1 | 
	| prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / | Kontext | 
	| RArṇ, 11, 169.1 | 
	| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Kontext | 
	| RArṇ, 4, 52.1 | 
	| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Kontext | 
	| RArṇ, 6, 140.0 | 
	| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Kontext | 
	| RArṇ, 7, 74.1 | 
	| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Kontext | 
	| RCūM, 12, 49.1 | 
	| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext | 
	| RKDh, 1, 2, 17.1 | 
	| na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / | Kontext | 
	| RRS, 4, 55.1 | 
	| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Kontext |