| KaiNigh, 2, 29.2 |
| abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam // | Context |
| KaiNigh, 2, 77.2 |
| rītijaṃ laghu sakṣāraṃ kācārmapaṭalāpaham // | Context |
| KaiNigh, 2, 133.1 |
| śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam / | Context |
| MPālNigh, 4, 19.1 |
| abhrakaṃ svacchamākāśaṃ paṭalaṃ varapītakam / | Context |
| MPālNigh, 4, 41.2 |
| puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham // | Context |
| RArṇ, 11, 168.1 |
| prasārya lākṣāpaṭalaṃ romāṇi tadanantaram / | Context |
| RArṇ, 11, 169.1 |
| gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt / | Context |
| RArṇ, 4, 52.1 |
| na visphuliṅgo na ca budbudaśca yadā na rekhāpaṭalaṃ na śabdaḥ / | Context |
| RArṇ, 6, 140.0 |
| iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ // | Context |
| RArṇ, 7, 74.1 |
| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Context |
| RCūM, 12, 49.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |
| RKDh, 1, 2, 17.1 |
| na visphuliṅgā na ca budbudaśca yadā na lekhā paṭalaṃ na śabdāḥ / | Context |
| RRS, 4, 55.1 |
| vicchāyaṃ laghu rūkṣāṅgaṃ cipiṭaṃ paṭalānvitam / | Context |