| ÅK, 1, 25, 42.2 |
| rūpikādugdhasampiṣṭaśilāyāṃ parilepitam // | Kontext |
| BhPr, 2, 3, 50.0 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| BhPr, 2, 3, 83.1 |
| tāmbūlarasasampiṣṭaśilālepāt punaḥ punaḥ / | Kontext |
| BhPr, 2, 3, 122.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Kontext |
| RAdhy, 1, 37.2 |
| bīyājalena sampiṣṭāt kapālī nāgasambhavā // | Kontext |
| RAdhy, 1, 38.2 |
| triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ // | Kontext |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Kontext |
| RAdhy, 1, 40.1 |
| nāhyārasena sampiṣṭād darpadoṣo vinaśyati / | Kontext |
| RAdhy, 1, 65.2 |
| dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat // | Kontext |
| RAdhy, 1, 148.1 |
| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 152.1 |
| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 155.1 |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Kontext |
| RAdhy, 1, 168.1 |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 171.2 |
| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Kontext |
| RAdhy, 1, 215.2 |
| khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam // | Kontext |
| RAdhy, 1, 220.2 |
| cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ // | Kontext |
| RAdhy, 1, 287.2 |
| thūthāviḍena sampiṣya rase jārayate sudhīḥ // | Kontext |
| RArṇ, 17, 6.2 |
| tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Kontext |
| RArṇ, 6, 91.2 |
| peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // | Kontext |
| RCint, 4, 21.1 |
| abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet / | Kontext |
| RCint, 7, 24.1 |
| samaṭaṅkaṇasampiṣṭaṃ tadviṣaṃ mṛtamucyate / | Kontext |
| RCint, 7, 71.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCūM, 12, 56.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RCūM, 14, 224.1 |
| sampiṣyottaravāruṇyā peṭakāryā dalānyatha / | Kontext |
| RCūM, 4, 44.2 |
| rūpikādugdhasampiṣṭaśilayā parilepitam // | Kontext |
| RMañj, 3, 100.2 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RMañj, 5, 20.2 |
| arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // | Kontext |
| RMañj, 5, 34.1 |
| jambīrarasasampiṣṭaṃ rasagandhakalepitam / | Kontext |
| RPSudh, 5, 95.1 |
| nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / | Kontext |
| RRÅ, R.kh., 3, 9.1 |
| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / | Kontext |
| RRÅ, R.kh., 5, 37.2 |
| nārīstanyena sampiṣya piṣṭvā dhmātaṃ mṛtaṃ bhavet // | Kontext |
| RRÅ, R.kh., 9, 49.2 |
| sampiṣya gālayed vastre sadyo vāritaraṃ bhavet // | Kontext |
| RRÅ, V.kh., 13, 90.1 |
| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | Kontext |
| RRÅ, V.kh., 3, 111.0 |
| nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // | Kontext |
| RRÅ, V.kh., 4, 32.2 |
| nārīstanyena sampiṣya lepayed gandhapiṣṭikām // | Kontext |
| RRS, 4, 62.1 |
| lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / | Kontext |
| RRS, 5, 53.1 |
| jambīrarasasampiṣṭarasagandhakalepitam / | Kontext |
| ŚdhSaṃh, 2, 11, 23.2 |
| snuhīkṣīreṇa sampiṣṭaṃ mākṣikaṃ tena lepayet // | Kontext |
| ŚdhSaṃh, 2, 11, 25.1 |
| arkakṣīreṇa sampiṣṭo gandhakastena lepayet / | Kontext |
| ŚdhSaṃh, 2, 11, 36.0 |
| tāmbūlīrasasampiṣṭaśilālepāt punaḥ punaḥ // | Kontext |