| ÅK, 2, 1, 44.2 |
| tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām // | Kontext |
| RAdhy, 1, 288.2 |
| taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ // | Kontext |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Kontext |
| RArṇ, 12, 329.2 |
| pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet // | Kontext |
| RArṇ, 15, 187.2 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā // | Kontext |
| RArṇ, 15, 190.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 192.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 194.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Kontext |
| RArṇ, 15, 196.1 |
| piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā / | Kontext |
| RCūM, 12, 61.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Kontext |
| RCūM, 4, 67.1 |
| sakāñjikena saṃveṣṭya puṭayogena śoṣayet / | Kontext |
| RHT, 17, 1.2 |
| saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ // | Kontext |
| RMañj, 2, 31.1 |
| saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / | Kontext |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Kontext |
| RRÅ, V.kh., 20, 132.2 |
| naramāṃsena saṃveṣṭya māṣapiṣṭyā tathaiva ca // | Kontext |
| RRÅ, V.kh., 3, 58.1 |
| patraiḥ piṣṭaistu saṃveṣṭya nāgavallīdalaistataḥ / | Kontext |
| RRS, 4, 67.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Kontext |