| BhPr, 1, 8, 165.2 | 
	| tattu pāṣāṇabhedo'sti muktādi ca taducyate // | Kontext | 
	| BhPr, 1, 8, 184.1 | 
	| mauktikaṃ śauktikaṃ muktā tathā muktāphalaṃ ca tat / | Kontext | 
	| KaiNigh, 2, 142.1 | 
	| pautikaṃ mauktikaṃ muktā muktāphalarasodbhave / | Kontext | 
	| KaiNigh, 2, 143.2 | 
	| arkendukāntamaṇayau muktāmarakatādayaḥ // | Kontext | 
	| MPālNigh, 4, 50.1 | 
	| mauktikaṃ tautilā muktāphalaṃ muktā ca śuktijam / | Kontext | 
	| RArṇ, 4, 59.2 | 
	| pāṣāṇe sphaṭike vātha muktāśailamaye'thavā // | Kontext | 
	| RājNigh, 13, 151.1 | 
	| muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca / | Kontext | 
	| RCint, 7, 66.2 | 
	| maṇimuktāpravālānāṃ yāmaike śodhanaṃ bhavet // | Kontext | 
	| RCint, 7, 69.2 | 
	| muktādiṣvaviśuddheṣu na doṣaḥ syācca śāstrataḥ / | Kontext | 
	| RCint, 7, 70.2 | 
	| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Kontext | 
	| RCūM, 13, 12.1 | 
	| vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet / | Kontext | 
	| RHT, 10, 5.2 | 
	| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext | 
	| RMañj, 3, 101.0 | 
	| muktāvidrumavajrendravaidūryasphaṭikādikam // | Kontext | 
	| RMañj, 6, 6.2 | 
	| tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // | Kontext | 
	| RMañj, 6, 153.1 | 
	| muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Kontext | 
	| RRÅ, R.kh., 7, 33.2 | 
	| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Kontext | 
	| RRÅ, V.kh., 17, 64.1 | 
	| vajrābhrakaṃ nīlapuṣpaṃ muktāvidrumamākṣikam / | Kontext | 
	| RRÅ, V.kh., 18, 167.2 | 
	| mardayellolayettena muktācūrṇaṃ suśobhanam // | Kontext | 
	| RRÅ, V.kh., 19, 29.1 | 
	| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Kontext | 
	| RRS, 4, 69.1 | 
	| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext | 
	| ŚdhSaṃh, 2, 11, 89.1 | 
	| maṇimuktāpravālāni yāmaikaṃ śodhanaṃ bhavet / | Kontext | 
	| ŚdhSaṃh, 2, 11, 91.2 | 
	| uktamākṣikavanmuktāḥ pravālāni ca mārayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 108.1 | 
	| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.2 | 
	| sūto vajram ahir muktā tāraṃ hemāsitābhrakam // | Kontext |