| ÅK, 2, 1, 27.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare / | Kontext |
| ÅK, 2, 1, 78.2 |
| ajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām // | Kontext |
| ÅK, 2, 1, 81.1 |
| agastyasya rase bhāvyā saptāhācchodhitā śilā / | Kontext |
| ÅK, 2, 1, 87.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
| ÅK, 2, 1, 119.2 |
| mūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet // | Kontext |
| ÅK, 2, 1, 122.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| ÅK, 2, 1, 160.2 |
| pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // | Kontext |
| ÅK, 2, 1, 160.2 |
| pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham // | Kontext |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext |
| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Kontext |
| BhPr, 2, 3, 231.1 |
| pacet tryaham ajāmūtre dolāyantre manaḥśilām / | Kontext |
| BhPr, 2, 3, 233.1 |
| naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet / | Kontext |
| RAdhy, 1, 34.1 |
| vajrīkṣīreṇa sampiṣṭāt saptāhaṃ yāti bhūmijaḥ / | Kontext |
| RAdhy, 1, 34.2 |
| saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ // | Kontext |
| RAdhy, 1, 35.2 |
| tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ // | Kontext |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Kontext |
| RAdhy, 1, 113.3 |
| svinnastryahe tuṣajale'thabhavetsudīptaḥ // | Kontext |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext |
| RArṇ, 10, 51.2 |
| saptakañcukanirmuktaḥ saptāhājjāyate rasaḥ // | Kontext |
| RArṇ, 11, 188.2 |
| mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham // | Kontext |
| RArṇ, 12, 17.2 |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Kontext |
| RArṇ, 12, 29.1 |
| saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ / | Kontext |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Kontext |
| RArṇ, 12, 31.1 |
| trisaptāhena deveśi daśalakṣāṇi vidhyati / | Kontext |
| RArṇ, 12, 31.2 |
| caturthe caiva saptāhe koṭivedhī mahārasaḥ // | Kontext |
| RArṇ, 12, 282.3 |
| ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam // | Kontext |
| RArṇ, 12, 291.2 |
| bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / | Kontext |
| RArṇ, 12, 294.1 |
| kṣīrāvaśeṣaṃ saṃkvāthya trisaptāhaṃ pibennaraḥ / | Kontext |
| RArṇ, 12, 297.1 |
| lihyānmadhusamopetaṃ trisaptāhaṃ bṛhaspatiḥ / | Kontext |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Kontext |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext |
| RArṇ, 17, 29.2 |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Kontext |
| RArṇ, 6, 24.2 |
| snuhikṣīreṇa saptāhaṃ siktaṃ dhmātaṃ drutaṃ bhavet // | Kontext |
| RArṇ, 6, 32.2 |
| kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Kontext |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Kontext |
| RArṇ, 6, 38.3 |
| sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt // | Kontext |
| RArṇ, 6, 108.2 |
| dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet // | Kontext |
| RArṇ, 6, 113.2 |
| kvāthayet kodravakvāthe krameṇānena tu tryaham / | Kontext |
| RArṇ, 6, 117.2 |
| jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet // | Kontext |
| RArṇ, 6, 122.1 |
| muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam / | Kontext |
| RArṇ, 7, 69.2 |
| bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā // | Kontext |
| RArṇ, 7, 76.2 |
| dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ // | Kontext |
| RArṇ, 7, 124.1 |
| pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam / | Kontext |
| RArṇ, 9, 14.3 |
| saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // | Kontext |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Kontext |
| RCint, 3, 58.1 |
| satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam / | Kontext |
| RCint, 3, 73.1 |
| saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext |
| RCint, 3, 201.2 |
| trisaptāhādvarārohe kāmāndho jāyate naraḥ // | Kontext |
| RCint, 4, 41.1 |
| muktāphalāni saptāhaṃ vetasāmlena bhāvayet / | Kontext |
| RCint, 7, 98.2 |
| saptāhaṃ tridinaṃ vāpi pakvaḥ śudhyati kharparaḥ // | Kontext |
| RCint, 8, 190.2 |
| saptāhatrayamātrātsarvarujo hanti kiṃ bahunā // | Kontext |
| RCint, 8, 228.2 |
| koṣṇe saptāhametena vidhinā tasya bhāvanāṃ // | Kontext |
| RCint, 8, 232.1 |
| prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ / | Kontext |
| RCūM, 15, 37.2 |
| mardyo rasaḥ ṣoḍaśāṃśais tryahaṃ tadvahniśāntaye // | Kontext |
| RCūM, 15, 45.1 |
| guḍaguggulunimbānāṃ kvāthena kvathitastryaham / | Kontext |
| RCūM, 15, 59.2 |
| sasaṃdhānais tryahaṃ svedād bhavetsūtasya dīpanam // | Kontext |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext |
| RCūM, 16, 22.1 |
| sarvāmlagojalopetakāñjikaiḥ svedayettryaham / | Kontext |
| RMañj, 3, 23.2 |
| saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RMañj, 3, 76.1 |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
| RMañj, 6, 7.1 |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Kontext |
| RMañj, 6, 68.1 |
| samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / | Kontext |
| RMañj, 6, 272.2 |
| itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // | Kontext |
| RMañj, 6, 276.2 |
| rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // | Kontext |
| RMañj, 6, 301.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / | Kontext |
| RPSudh, 1, 40.1 |
| sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / | Kontext |
| RPSudh, 2, 8.1 |
| iṅgudīmūlaniryāse marditaḥ pāradastryaham / | Kontext |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext |
| RPSudh, 2, 31.1 |
| tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / | Kontext |
| RPSudh, 2, 31.2 |
| dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // | Kontext |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext |
| RPSudh, 2, 88.2 |
| rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // | Kontext |
| RRÅ, R.kh., 2, 27.1 |
| tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe / | Kontext |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Kontext |
| RRÅ, R.kh., 5, 10.2 |
| saptāhāt kaudrave kvāthe kaulatthe vimalaṃ bhavet // | Kontext |
| RRÅ, R.kh., 5, 28.1 |
| dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet / | Kontext |
| RRÅ, R.kh., 5, 28.2 |
| vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati // | Kontext |
| RRÅ, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 6, 23.1 |
| ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 7, 6.1 |
| tālakaṃ poṭalībaddhaṃ saptāhaṃ kāñjike pacet / | Kontext |
| RRÅ, R.kh., 7, 10.1 |
| ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā / | Kontext |
| RRÅ, R.kh., 7, 13.1 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet / | Kontext |
| RRÅ, R.kh., 8, 85.1 |
| lohapātraṃ tu saptāhaṃ tulyaṃ bhasmāni cāśu ca / | Kontext |
| RRÅ, R.kh., 9, 23.2 |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext |
| RRÅ, R.kh., 9, 23.2 |
| trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham // | Kontext |
| RRÅ, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 9, 24.1 |
| gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham / | Kontext |
| RRÅ, R.kh., 9, 27.2 |
| trisaptāhaṃ prayatnena dinaikaṃ mardayet tataḥ // | Kontext |
| RRÅ, V.kh., 1, 48.1 |
| tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam / | Kontext |
| RRÅ, V.kh., 10, 61.3 |
| daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ // | Kontext |
| RRÅ, V.kh., 10, 76.2 |
| saptāhaṃ bhūmigarbhe'tha dhānyarāśau tathā punaḥ / | Kontext |
| RRÅ, V.kh., 10, 76.3 |
| saptāhaṃ saṃsthitaḥ siddho viḍo'yaṃ vaḍavānalaḥ // | Kontext |
| RRÅ, V.kh., 11, 13.2 |
| kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / | Kontext |
| RRÅ, V.kh., 11, 34.1 |
| dinānte bandhayedvastre dolāyantre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 12, 7.1 |
| saptāhaṃ cūrṇitaṃ gaṃdhaṃ taṃ gaṃdhaṃ jārayetpunaḥ / | Kontext |
| RRÅ, V.kh., 12, 31.2 |
| trisaptāhaṃ paceccullyāṃ sūtasyetthaṃ mukhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 12, 46.2 |
| sarvametatkṣiped bhāṇḍe tanmadhye pācayet tryaham // | Kontext |
| RRÅ, V.kh., 12, 72.1 |
| kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham / | Kontext |
| RRÅ, V.kh., 12, 75.2 |
| dhānyābhramamlavargeṇa dolāyaṃtre tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 13, 2.1 |
| mustākvāthena saptāhaṃ kuryāddhānyābhrakaṃ plutam / | Kontext |
| RRÅ, V.kh., 13, 29.1 |
| mūtravargāmlavargaiśca dvisaptāhaṃ vibhāvayet / | Kontext |
| RRÅ, V.kh., 13, 36.1 |
| mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 13, 37.1 |
| agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā / | Kontext |
| RRÅ, V.kh., 13, 71.2 |
| saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam / | Kontext |
| RRÅ, V.kh., 14, 7.2 |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 14, 47.1 |
| saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 14, 62.2 |
| dolāyaṃtre sāranāle daśāhaṃ pācayecchanaiḥ // | Kontext |
| RRÅ, V.kh., 15, 55.0 |
| daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet // | Kontext |
| RRÅ, V.kh., 15, 72.1 |
| hiṃgulotthitasūtaṃ ca bhūnāgairmardayet tryaham / | Kontext |
| RRÅ, V.kh., 15, 107.0 |
| daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÅ, V.kh., 16, 77.2 |
| śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham // | Kontext |
| RRÅ, V.kh., 17, 2.2 |
| gharme śoṣyāṇi saptāhaṃ liptvā liptvā punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 17, 9.0 |
| saptāhānnātra saṃdeho rasarūpā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 11.2 |
| snuhyarkapayasā drāvairmunibhirmardayet tryaham // | Kontext |
| RRÅ, V.kh., 17, 12.2 |
| karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 17, 16.1 |
| saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā / | Kontext |
| RRÅ, V.kh., 17, 19.2 |
| snuhīkṣīreṇa saptāhaṃ gharme tāpyaṃ drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 28.2 |
| snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet // | Kontext |
| RRÅ, V.kh., 17, 30.1 |
| vegīphalasya cūrṇena tulyaṃ dhānyābhrakaṃ tryaham / | Kontext |
| RRÅ, V.kh., 17, 40.2 |
| bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet // | Kontext |
| RRÅ, V.kh., 17, 48.1 |
| aṣṭāhād grāhayet tasmāttailaṃ pātālayaṃtrake / | Kontext |
| RRÅ, V.kh., 17, 53.1 |
| tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ / | Kontext |
| RRÅ, V.kh., 17, 54.1 |
| saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā / | Kontext |
| RRÅ, V.kh., 17, 56.2 |
| saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet / | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 17, 66.2 |
| jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet // | Kontext |
| RRÅ, V.kh., 17, 67.1 |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Kontext |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Kontext |
| RRÅ, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 17, 70.1 |
| saptāhaṃ svedayettasminvaikrāṃtaṃ dravatāṃ vrajet / | Kontext |
| RRÅ, V.kh., 19, 45.2 |
| saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam // | Kontext |
| RRÅ, V.kh., 19, 67.0 |
| tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet // | Kontext |
| RRÅ, V.kh., 19, 80.1 |
| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Kontext |
| RRÅ, V.kh., 19, 96.1 |
| trisaptāhāt samuddhṛtya śoṣayitvā samāharet / | Kontext |
| RRÅ, V.kh., 2, 49.1 |
| saptāhaṃ hiṃgulaṃ pācyaṃ lohapātre kramāgninā / | Kontext |
| RRÅ, V.kh., 20, 16.2 |
| tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham // | Kontext |
| RRÅ, V.kh., 20, 52.1 |
| samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 53.1 |
| haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam / | Kontext |
| RRÅ, V.kh., 20, 57.1 |
| karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Kontext |
| RRÅ, V.kh., 20, 70.1 |
| raktasnuhībhavaiḥ kṣīrai rajanīṃ mardayet tryaham / | Kontext |
| RRÅ, V.kh., 20, 90.1 |
| saptāhaṃ pāradaṃ śuddhaṃ tatastāmraṃ pralepayet / | Kontext |
| RRÅ, V.kh., 20, 114.1 |
| trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet / | Kontext |
| RRÅ, V.kh., 3, 65.1 |
| saptāhaṃ dolakāyantre vyāghrīkandagataṃ pacet / | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 4, 97.2 |
| saptāhaṃ dhārayettasmindivyaṃ bhavati kāñcanam // | Kontext |
| RRÅ, V.kh., 6, 49.1 |
| pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham / | Kontext |
| RRÅ, V.kh., 6, 53.1 |
| ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham / | Kontext |
| RRÅ, V.kh., 6, 72.2 |
| palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham // | Kontext |
| RRÅ, V.kh., 6, 80.2 |
| munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā // | Kontext |
| RRÅ, V.kh., 6, 93.2 |
| brahmakvāthaistryahaṃ paścāttatsamaṃ guḍaṭaṅkaṇam // | Kontext |
| RRÅ, V.kh., 6, 113.2 |
| tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham // | Kontext |
| RRÅ, V.kh., 7, 36.2 |
| bhūrjapattraṃ tryahaṃ pacyāddolāyantre sakāñjike // | Kontext |
| RRÅ, V.kh., 7, 82.2 |
| golakaṃ bandhayedvastre dolāyantre tryahaṃ pacet // | Kontext |
| RRÅ, V.kh., 7, 112.2 |
| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext |
| RRÅ, V.kh., 8, 57.2 |
| saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ // | Kontext |
| RRÅ, V.kh., 9, 66.1 |
| tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Kontext |
| RRÅ, V.kh., 9, 123.2 |
| tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet // | Kontext |
| RRS, 4, 69.1 |
| muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam / | Kontext |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Kontext |
| RRS, 4, 70.2 |
| amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet // | Kontext |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext |
| RRS, 4, 72.3 |
| saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet // | Kontext |
| RRS, 5, 127.2 |
| triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 72.2 |
| pacet tryaham ajāmūtrair dolāyantre manaḥśilām // | Kontext |
| ŚdhSaṃh, 2, 11, 75.2 |
| naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 5.1 |
| vastreṇa dolikāyantre svedayetkāñjikaistryaham / | Kontext |
| ŚdhSaṃh, 2, 12, 137.2 |
| bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 190.2 |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Kontext |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Kontext |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Kontext |
| ŚdhSaṃh, 2, 12, 292.2 |
| tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet // | Kontext |