| ÅK, 1, 26, 24.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |
| ÅK, 1, 26, 29.1 |
| pātrāntaraparikṣepādguṇāḥ syur vividhāḥ khalu / | Kontext |
| ÅK, 1, 26, 36.1 |
| pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam / | Kontext |
| ÅK, 2, 1, 289.2 |
| dvīpāntare patanti sma saviṣāḥ svedabindavaḥ // | Kontext |
| BhPr, 2, 3, 225.0 |
| dinānyantaraśūnyāni pañca vahniṃ pradāpayet // | Kontext |
| RAdhy, 1, 245.2 |
| ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām // | Kontext |
| RArṇ, 12, 33.1 |
| kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Kontext |
| RArṇ, 15, 38.2 |
| rasamṛtyuṃjayo mantraḥ sadā japyo hṛdantare / | Kontext |
| RArṇ, 17, 155.2 |
| dalapatraṃ rasāliptaṃ tāmrapātrāntare sthitam // | Kontext |
| RArṇ, 4, 12.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RArṇ, 8, 29.3 |
| vaṅgapattrāntaranyastaṃ dhmātaṃ vaṅgābhrakaṃ milet // | Kontext |
| RCint, 6, 35.2 |
| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Kontext |
| RCint, 7, 89.1 |
| tāpyasya khaṇḍakānsapta dahennāgamṛdantare / | Kontext |
| RCūM, 14, 68.1 |
| yantrādhyāyavinirdiṣṭagarbhayantrodarāntare / | Kontext |
| RCūM, 14, 103.1 |
| tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare / | Kontext |
| RCūM, 4, 31.1 |
| aṅguṣṭhatarjanīghṛṣṭaṃ tattadrekhāntare viśet / | Kontext |
| RCūM, 5, 24.2 |
| tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext |
| RCūM, 5, 29.1 |
| pātrāntaraparikṣepāt guṇāḥ syur vividhāḥ khalu / | Kontext |
| RCūM, 5, 36.1 |
| pidhānam antarāviṣṭaṃ saśikhaṃ śliṣṭasaṃdhikam / | Kontext |
| RCūM, 5, 44.1 |
| khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / | Kontext |
| RHT, 18, 56.1 |
| tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā / | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RKDh, 1, 1, 69.2 |
| tathā pidadhyāttatpātradhānaṃ majjeddravāntare // | Kontext |
| RKDh, 1, 1, 70.2 |
| chidrāntarādrutaṃ tailaṃ madhyapātre patedapi // | Kontext |
| RMañj, 2, 3.2 |
| saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // | Kontext |
| RMañj, 5, 38.2 |
| trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // | Kontext |
| RMañj, 5, 44.2 |
| ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // | Kontext |
| RMañj, 5, 47.1 |
| nūtanena śarāveṇa rodhayedantare bhiṣak / | Kontext |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext |
| RMañj, 6, 299.1 |
| dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / | Kontext |
| RPSudh, 4, 43.1 |
| yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Kontext |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext |
| RRÅ, R.kh., 8, 58.1 |
| ādau mūṣāntare kṣiptvā dhattūrasya tu patrakam / | Kontext |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRÅ, V.kh., 3, 98.1 |
| hastābhyāṃ svayamāyāti yāvadamlāntare tu tat / | Kontext |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Kontext |
| RRS, 9, 21.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Kontext |
| RRS, 9, 47.2 |
| tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext |