| ÅK, 1, 26, 109.2 |
| mūṣayor mukhayornālaṃ dattvā samyaṅnirodhayet // | Kontext |
| ÅK, 1, 26, 133.2 |
| kumbhe sarjādiniryāsaṃ kṣiptvā vaktraṃ nirodhayet // | Kontext |
| ÅK, 1, 26, 137.1 |
| tadghaṭaṃ pūrayet tailapātyaṃdravyair nirodhayet / | Kontext |
| ÅK, 1, 26, 191.2 |
| śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet // | Kontext |
| ÅK, 2, 1, 59.2 |
| tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet // | Kontext |
| ÅK, 2, 1, 61.1 |
| pūrvavajjanayetsattvaṃ chidramūṣānirodhitam / | Kontext |
| ÅK, 2, 1, 63.1 |
| tena kalkena liptvāntaśchidramūṣāṃ nirodhayet / | Kontext |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
| RCint, 6, 36.1 |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext |
| RCint, 7, 58.2 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet / | Kontext |
| RCint, 7, 78.2 |
| tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet / | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Kontext |
| RMañj, 5, 29.2 |
| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 260.2 |
| tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // | Kontext |
| RRÅ, R.kh., 2, 37.1 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Kontext |
| RRÅ, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Kontext |
| RRÅ, R.kh., 7, 48.2 |
| tālakārdhena saṃyojya chidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 12, 8.2 |
| daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // | Kontext |
| RRÅ, V.kh., 13, 48.2 |
| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 20, 99.2 |
| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 20, 128.2 |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 4, 39.1 |
| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / | Kontext |
| RRÅ, V.kh., 4, 58.2 |
| mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet // | Kontext |
| RRÅ, V.kh., 7, 20.2 |
| samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 8, 87.2 |
| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 8, 109.1 |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Kontext |
| RRÅ, V.kh., 9, 10.2 |
| taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // | Kontext |
| RRS, 11, 120.2 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Kontext |
| RRS, 4, 70.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet / | Kontext |
| RRS, 5, 243.2 |
| kāntapāṣāṇacūrṇaṃ ca ekīkṛtya nirodhayet / | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 218.2 |
| dvayostulyaṃ śuddhatāmraṃ saṃpuṭe tannirodhayet // | Kontext |