| ÅK, 2, 1, 179.2 |
| ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam // | Kontext |
| ÅK, 2, 1, 199.1 |
| viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / | Kontext |
| RArṇ, 1, 18.2 |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Kontext |
| RArṇ, 1, 41.1 |
| durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / | Kontext |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RArṇ, 11, 2.3 |
| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Kontext |
| RArṇ, 12, 54.1 |
| dvitīye vāsare prāpte vajraratnaṃ tu ghātayet / | Kontext |
| RArṇ, 12, 325.1 |
| dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā / | Kontext |
| RArṇ, 12, 327.1 |
| dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati / | Kontext |
| RArṇ, 12, 334.1 |
| caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ / | Kontext |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
| RCint, 3, 42.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Kontext |
| RCint, 3, 42.3 |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Kontext |
| RCint, 3, 54.1 |
| śivaśaktisamāyogātprāpyate paramaṃ padam / | Kontext |
| RCint, 3, 90.2 |
| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // | Kontext |
| RCint, 3, 192.1 |
| yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Kontext |
| RCūM, 11, 7.2 |
| gandhakatvaṃ ca sā prāptā gandho'bhūtsaviṣastataḥ // | Kontext |
| RCūM, 15, 6.1 |
| kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam / | Kontext |
| RCūM, 15, 13.2 |
| snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ / | Kontext |
| RCūM, 15, 53.2 |
| punar āpyāyanaṃ prāpya na syāt ṣaṇḍho bhavedbalī // | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 16, 78.1 |
| kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet / | Kontext |
| RHT, 10, 3.2 |
| śreṣṭhaṃ tadaśma śailodakaṃ prāpya // | Kontext |
| RHT, 3, 1.2 |
| kṛpaṇāḥ prāpya samudraṃ varāṭikālābhasaṃtuṣṭāḥ // | Kontext |
| RPSudh, 1, 165.2 |
| sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // | Kontext |
| RPSudh, 2, 7.1 |
| kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RPSudh, 4, 22.1 |
| bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam / | Kontext |
| RPSudh, 5, 3.1 |
| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Kontext |
| RRÅ, R.kh., 1, 14.2 |
| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Kontext |
| RRÅ, R.kh., 1, 24.2 |
| baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Kontext |
| RRÅ, R.kh., 6, 39.0 |
| evaṃ viṃśatpuṭe prāpte mṛto bhavati niścitam // | Kontext |
| RRÅ, R.kh., 8, 3.2 |
| kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā // | Kontext |
| RRÅ, V.kh., 1, 9.1 |
| siddhaiḥ śivamukhāt prāptaṃ teṣāṃ siddhistu sādhanāt / | Kontext |
| RRÅ, V.kh., 1, 10.1 |
| mayāpi tanmukhātprāptaṃ sādhitaṃ bahudhā tataḥ / | Kontext |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Kontext |
| RRÅ, V.kh., 17, 72.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Kontext |
| RRÅ, V.kh., 19, 76.1 |
| cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet / | Kontext |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Kontext |
| RRS, 11, 48.2 |
| svedanādivaśātsūto vīryaṃ prāpnotyanuttamam // | Kontext |
| RRS, 11, 84.1 |
| yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Kontext |
| RRS, 4, 75.2 |
| tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet // | Kontext |