| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Kontext |
| RAdhy, 1, 444.1 |
| vakravaktradhamaṇyāṃ dhmāpayenmṛtajīvibhiḥ / | Kontext |
| RArṇ, 4, 2.3 |
| dhamanīlohayantrāṇi khallapāṣāṇamardakam // | Kontext |
| RKDh, 1, 1, 3.2 |
| mṛnmayāni ca yantrāṇi dhamanī lohayantrakam // | Kontext |
| RKDh, 1, 2, 10.2 |
| bhastrā bhavyā prakartavyā dhamanī dhātuhetave // | Kontext |
| RKDh, 1, 2, 11.2 |
| svarṇādibījadhamanī mukhaśvāsasamīraṇaiḥ // | Kontext |