| ÅK, 1, 26, 203.2 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam // | Kontext |
| ÅK, 1, 26, 204.1 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / | Kontext |
| ÅK, 1, 26, 205.2 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // | Kontext |
| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Kontext |
| RCūM, 5, 129.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RCūM, 5, 131.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Kontext |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RKDh, 1, 1, 23.3 |
| kaṇṭhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RKDh, 1, 1, 25.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RKDh, 1, 1, 34.2 |
| lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // | Kontext |
| RKDh, 1, 2, 3.2 |
| mūlabhāge prakurvīta bahirdvāraṃ ca kārayet // | Kontext |
| RKDh, 1, 2, 4.2 |
| sadvārā culhikā koṣṭhī rasajñeṣu iyaṃ matā // | Kontext |
| RPSudh, 10, 31.2 |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Kontext |
| RPSudh, 10, 33.1 |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RPSudh, 10, 34.2 |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Kontext |
| RRÅ, V.kh., 1, 24.1 |
| atyantopavane ramye caturdvāropaśobhite / | Kontext |
| RRÅ, V.kh., 1, 52.1 |
| kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / | Kontext |
| RRÅ, V.kh., 1, 54.1 |
| kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / | Kontext |
| RRÅ, V.kh., 1, 60.1 |
| pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / | Kontext |
| RRÅ, V.kh., 1, 64.2 |
| etāni dvārabāhye tu mūlamantreṇa pūjayet // | Kontext |
| RRS, 10, 34.1 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam / | Kontext |
| RRS, 10, 34.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RRS, 10, 36.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Kontext |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Kontext |