Ã…K, 2, 1, 199.1 |
viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / | Context |
RAdhy, 1, 375.1 |
godantī haritālāyās tāvat patrāṇi dāpaya / | Context |
RArṇ, 11, 37.2 |
śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // | Context |
RArṇ, 11, 38.1 |
somavallīrasenaiva saptavāraṃ ca dāpayet / | Context |
RArṇ, 11, 66.2 |
vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Context |
RArṇ, 11, 81.1 |
kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Context |
RArṇ, 11, 99.2 |
kaṭutumbasya bījāni tasyārdhena tu dāpayet // | Context |
RArṇ, 11, 101.2 |
padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Context |
RArṇ, 11, 103.2 |
ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // | Context |
RArṇ, 11, 112.1 |
tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Context |
RArṇ, 11, 136.2 |
jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // | Context |
RArṇ, 12, 15.1 |
catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / | Context |
RArṇ, 12, 15.2 |
śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Context |
RArṇ, 12, 35.1 |
mṛtasya dāpayennasyaṃ hastapādau tu mardayet / | Context |
RArṇ, 12, 41.2 |
rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Context |
RArṇ, 12, 195.2 |
candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context |
RArṇ, 14, 156.2 |
śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Context |
RArṇ, 14, 157.2 |
anena kramayogeṇa saptavārāṃśca dāpayet / | Context |
RArṇ, 14, 158.1 |
cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Context |
RArṇ, 14, 160.1 |
mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Context |
RArṇ, 15, 90.2 |
śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Context |
RArṇ, 15, 93.2 |
dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Context |
RArṇ, 15, 100.2 |
āraṇyopalake devi dāpayecca puṭatrayam // | Context |
RArṇ, 17, 53.1 |
cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Context |
RArṇ, 17, 57.2 |
kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // | Context |
RArṇ, 17, 58.1 |
tathā takre niśāyukte taptataptaṃ ca dāpayet / | Context |
RArṇ, 4, 10.2 |
dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Context |
RCint, 6, 48.2 |
dravībhūte punastasmin cūrṇānyetāni dāpayet // | Context |
RCint, 7, 28.1 |
śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / | Context |
RCūM, 4, 4.2 |
dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // | Context |
RMañj, 5, 32.2 |
amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Context |
RMañj, 6, 39.3 |
saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Context |
RMañj, 6, 52.1 |
ārdrakasya rasenātha dāpayedraktikādvayam / | Context |
RMañj, 6, 61.1 |
guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context |
RMañj, 6, 129.2 |
dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // | Context |
RMañj, 6, 171.1 |
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Context |
RMañj, 6, 255.1 |
saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / | Context |
RMañj, 6, 344.1 |
icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context |
RPSudh, 2, 27.1 |
anenaiva prakāreṇa puṭāni trīṇi dāpayet / | Context |
RPSudh, 4, 82.2 |
chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Context |
RRÃ…, R.kh., 8, 23.2 |
dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // | Context |
RRÃ…, V.kh., 14, 3.2 |
gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Context |
RRÃ…, V.kh., 14, 32.1 |
jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Context |
RRÃ…, V.kh., 14, 39.2 |
dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Context |
RRÃ…, V.kh., 14, 41.2 |
tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // | Context |
RRÃ…, V.kh., 14, 55.2 |
yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // | Context |
RRÃ…, V.kh., 15, 12.1 |
rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Context |
RRÃ…, V.kh., 15, 32.2 |
pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // | Context |
RRÃ…, V.kh., 15, 40.2 |
tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Context |
RRÃ…, V.kh., 15, 65.1 |
taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Context |
RRÃ…, V.kh., 16, 18.1 |
puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Context |
RRÃ…, V.kh., 18, 154.1 |
tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Context |
RRÃ…, V.kh., 18, 156.1 |
tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Context |
RRÃ…, V.kh., 19, 71.1 |
tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Context |
RRÃ…, V.kh., 19, 73.1 |
tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Context |
RRÃ…, V.kh., 20, 21.2 |
tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Context |
RRÃ…, V.kh., 20, 104.1 |
jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Context |
RRÃ…, V.kh., 4, 104.2 |
dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Context |
RRÃ…, V.kh., 6, 54.1 |
śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Context |
RRÃ…, V.kh., 7, 18.1 |
liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Context |
RRÃ…, V.kh., 7, 37.1 |
drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Context |
RRÃ…, V.kh., 7, 111.2 |
gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Context |
RRÃ…, V.kh., 8, 70.2 |
sahasrāṃśena śulbasya drutasyopari dāpayet // | Context |
RRÃ…, V.kh., 8, 109.2 |
dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Context |
RRÃ…, V.kh., 8, 124.3 |
pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Context |
RRÃ…, V.kh., 8, 125.1 |
ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Context |
RRÃ…, V.kh., 8, 133.1 |
ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Context |
RRÃ…, V.kh., 8, 136.1 |
tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Context |
RRÃ…, V.kh., 8, 138.2 |
kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Context |
RRÃ…, V.kh., 9, 23.2 |
yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Context |
RRS, 8, 4.2 |
dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Context |
RRS, 9, 19.2 |
dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Context |
ŚdhSaṃh, 2, 12, 120.1 |
dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Context |
ŚdhSaṃh, 2, 12, 144.2 |
pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Context |
ŚdhSaṃh, 2, 12, 152.2 |
saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Context |
ŚdhSaṃh, 2, 12, 212.1 |
dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Context |