| ÅK, 2, 1, 199.1 |
| viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet / | Context |
| RAdhy, 1, 375.1 |
| godantī haritālāyās tāvat patrāṇi dāpaya / | Context |
| RArṇ, 11, 37.2 |
| śanaiḥ śanairhaṃsapādyā dāpayecca puṭatrayam // | Context |
| RArṇ, 11, 38.1 |
| somavallīrasenaiva saptavāraṃ ca dāpayet / | Context |
| RArṇ, 11, 66.2 |
| vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet // | Context |
| RArṇ, 11, 81.1 |
| kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet / | Context |
| RArṇ, 11, 99.2 |
| kaṭutumbasya bījāni tasyārdhena tu dāpayet // | Context |
| RArṇ, 11, 101.2 |
| padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet // | Context |
| RArṇ, 11, 103.2 |
| ṣaḍbhāgaṃ sūtakendrasya teṣu sarveṣu dāpayet // | Context |
| RArṇ, 11, 112.1 |
| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Context |
| RArṇ, 11, 136.2 |
| jāraṇaṃ puṣparāgasya tenaiva saha dāpayet // | Context |
| RArṇ, 12, 15.1 |
| catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / | Context |
| RArṇ, 12, 15.2 |
| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Context |
| RArṇ, 12, 35.1 |
| mṛtasya dāpayennasyaṃ hastapādau tu mardayet / | Context |
| RArṇ, 12, 41.2 |
| rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye // | Context |
| RArṇ, 12, 195.2 |
| candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet / | Context |
| RArṇ, 14, 156.2 |
| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Context |
| RArṇ, 14, 157.2 |
| anena kramayogeṇa saptavārāṃśca dāpayet / | Context |
| RArṇ, 14, 158.1 |
| cūrṇe narakapālasya mṛtavajraṃ tu dāpayet / | Context |
| RArṇ, 14, 160.1 |
| mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet / | Context |
| RArṇ, 15, 90.2 |
| śuddhasūtapalaikaṃ ca kharpare dāpayettataḥ // | Context |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Context |
| RArṇ, 15, 100.2 |
| āraṇyopalake devi dāpayecca puṭatrayam // | Context |
| RArṇ, 17, 53.1 |
| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Context |
| RArṇ, 17, 57.2 |
| kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // | Context |
| RArṇ, 17, 58.1 |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / | Context |
| RArṇ, 4, 10.2 |
| dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Context |
| RCint, 6, 48.2 |
| dravībhūte punastasmin cūrṇānyetāni dāpayet // | Context |
| RCint, 7, 28.1 |
| śaradgrīṣmavasanteṣu varṣāsu na tu dāpayet / | Context |
| RCūM, 4, 4.2 |
| dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ // | Context |
| RMañj, 5, 32.2 |
| amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // | Context |
| RMañj, 6, 39.3 |
| saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // | Context |
| RMañj, 6, 52.1 |
| ārdrakasya rasenātha dāpayedraktikādvayam / | Context |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context |
| RMañj, 6, 129.2 |
| dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // | Context |
| RMañj, 6, 171.1 |
| dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / | Context |
| RMañj, 6, 255.1 |
| saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / | Context |
| RMañj, 6, 344.1 |
| icchābhedī dviguñjaḥ syātsitayā saha dāpayet / | Context |
| RPSudh, 2, 27.1 |
| anenaiva prakāreṇa puṭāni trīṇi dāpayet / | Context |
| RPSudh, 4, 82.2 |
| chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Context |
| RRÅ, R.kh., 8, 23.2 |
| dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // | Context |
| RRÅ, V.kh., 14, 3.2 |
| gharme vā taptakhalve vā tato grāsaṃ tu dāpayet // | Context |
| RRÅ, V.kh., 14, 32.1 |
| jīrṇe gaṃdhe samudghāṭya tulyaṃ gaṃdhaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 14, 39.2 |
| dāpayetpūrvasūtasya khalve mardyaṃ dināvadhi // | Context |
| RRÅ, V.kh., 14, 41.2 |
| tāre vedhaṃ śatāṃśena dāpayetkāñcanaṃ bhavet // | Context |
| RRÅ, V.kh., 14, 55.2 |
| yāvatsvarṇāvaśeṣaṃ syād dāpayetpunaḥ // | Context |
| RRÅ, V.kh., 15, 12.1 |
| rasasyaitat ṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 15, 32.2 |
| pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha // | Context |
| RRÅ, V.kh., 15, 40.2 |
| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Context |
| RRÅ, V.kh., 15, 65.1 |
| taccūrṇamabhiṣiktaṃ ca pādāṃśaṃ dāpayedrase / | Context |
| RRÅ, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Context |
| RRÅ, V.kh., 18, 154.1 |
| tatastasyāṣṭamāṃśena pakvabījaṃ tu dāpayet / | Context |
| RRÅ, V.kh., 18, 156.1 |
| tatraiva grasate sūto jīrṇe grāsaṃ tu dāpayet / | Context |
| RRÅ, V.kh., 19, 71.1 |
| tadvāpyaṃ drutanāgasya daśamāṃśena dāpayet / | Context |
| RRÅ, V.kh., 19, 73.1 |
| tadvāpaṃ drutanāgasya daśamāṃśena dāpayet / | Context |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Context |
| RRÅ, V.kh., 20, 104.1 |
| jīrṇe śataguṇe vaṅge tataratāmrasya dāpayet / | Context |
| RRÅ, V.kh., 4, 104.2 |
| dāpayetsaptavāraṃ tu divyaṃ bhavati kāñcanam // | Context |
| RRÅ, V.kh., 6, 54.1 |
| śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 7, 18.1 |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 7, 37.1 |
| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Context |
| RRÅ, V.kh., 7, 111.2 |
| gaṃdhakaṃ dāpayed gharme vāpayettāmrakhalvake // | Context |
| RRÅ, V.kh., 8, 70.2 |
| sahasrāṃśena śulbasya drutasyopari dāpayet // | Context |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Context |
| RRÅ, V.kh., 8, 124.3 |
| pādāṃśaṃ dāpayed bījaṃ tāraṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 8, 125.1 |
| ṭaṃkaṇaṃ śuddhatālasya daśāṃśena dāpayet / | Context |
| RRÅ, V.kh., 8, 133.1 |
| ṣaḍaṃśaṃ dāpayed bījaṃ śuddhatāraṃ bhavettu tat / | Context |
| RRÅ, V.kh., 8, 136.1 |
| tadeva dāpayedvāpyaṃ ḍhālayettilatailake / | Context |
| RRÅ, V.kh., 8, 138.2 |
| kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat // | Context |
| RRÅ, V.kh., 9, 23.2 |
| yāvajjīrṇaṃ dhamettāvatpunaḥ svarṇaṃ ca dāpayet // | Context |
| RRS, 8, 4.2 |
| dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ // | Context |
| RRS, 9, 19.2 |
| dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Context |
| ŚdhSaṃh, 2, 12, 120.1 |
| dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca / | Context |
| ŚdhSaṃh, 2, 12, 144.2 |
| pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Context |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Context |
| ŚdhSaṃh, 2, 12, 212.1 |
| dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam / | Context |