| ÅK, 2, 1, 157.1 |
| dhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ / | Kontext |
| RAdhy, 1, 177.2 |
| saṃsthāpya gomayaṃ bhūmau paścāt mūṣāṃ tadopari // | Kontext |
| RArṇ, 11, 169.2 |
| ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // | Kontext |
| RArṇ, 14, 164.2 |
| dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RCint, 6, 48.1 |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Kontext |
| RCint, 8, 271.1 |
| saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / | Kontext |
| RCūM, 14, 60.2 |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Kontext |
| RHT, 14, 3.1 |
| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Kontext |
| RHT, 5, 8.2 |
| etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // | Kontext |
| RHT, 5, 11.1 |
| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Kontext |
| RHT, 5, 40.1 |
| saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat / | Kontext |
| RHT, 7, 7.2 |
| saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam // | Kontext |
| RKDh, 1, 1, 35.1 |
| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Kontext |
| RRÅ, R.kh., 3, 3.1 |
| saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param / | Kontext |
| RRÅ, V.kh., 17, 72.1 |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / | Kontext |
| RRÅ, V.kh., 19, 36.1 |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Kontext |
| RRS, 4, 75.1 |
| kusumbhatailamadhye tu saṃsthāpyā drutayaḥ pṛthak / | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |