| RArṇ, 4, 10.2 | 
	|   dāpayetpracuraṃ yatnāt āplāvya rasagandhakau // | Kontext | 
	| RCint, 3, 73.1 | 
	|   saptāhaṃ bhūgataṃ paścāddhāryas tu pracuro viḍaḥ / | Kontext | 
	| RCint, 8, 28.2 | 
	|   samastagadakhaṇḍanaḥ pracurarogapañcānanaḥ / | Kontext | 
	| RCint, 8, 36.1 | 
	|   rogānurūpamanupānamapi prakāśaṃ kṣoṇībhujāṃ pracurapūjanamāpnuhi tvam / | Kontext | 
	| RCint, 8, 162.2 | 
	|   maṇḍūkaparṇikāyāḥpracurarase sthāpayet tridinam // | Kontext | 
	| RHT, 7, 1.2 | 
	|   yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Kontext | 
	| RRS, 9, 19.2 | 
	|   dāpayetpracuraṃ yatnādāplāvya rasagandhakau // | Kontext |