| ÅK, 1, 26, 200.2 | 
	| yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe // | Kontext | 
	| ÅK, 1, 26, 201.1 | 
	| oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate / | Kontext | 
	| BhPr, 2, 3, 139.2 | 
	| saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // | Kontext | 
	| RArṇ, 12, 1.2 | 
	| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / | Kontext | 
	| RArṇ, 12, 28.1 | 
	| trailokyajananī yā syādoṣadhī ajanāyikā / | Kontext | 
	| RArṇ, 12, 53.1 | 
	| kaṅkālakhecarī nāma oṣadhī parameśvari / | Kontext | 
	| RArṇ, 12, 59.1 | 
	| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Kontext | 
	| RArṇ, 12, 61.1 | 
	| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Kontext | 
	| RArṇ, 12, 66.1 | 
	| śivadehāt samutpannā oṣadhī turasiṃhanī / | Kontext | 
	| RArṇ, 13, 10.2 | 
	| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Kontext | 
	| RArṇ, 14, 115.2 | 
	| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Kontext | 
	| RArṇ, 15, 146.1 | 
	| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 160.1 | 
	| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Kontext | 
	| RArṇ, 17, 74.2 | 
	| suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / | Kontext | 
	| RArṇ, 4, 5.1 | 
	| vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ / | Kontext | 
	| RArṇ, 4, 20.2 | 
	| yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam // | Kontext | 
	| RArṇ, 5, 1.3 | 
	| yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // | Kontext | 
	| RArṇ, 5, 7.2 | 
	| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Kontext | 
	| RArṇ, 5, 16.3 | 
	| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Kontext | 
	| RKDh, 1, 1, 6.1 | 
	| mūṣā nāḍyas tathauṣadhyo vasanaṃ kāñjikaṃ viḍam / | Kontext | 
	| RKDh, 1, 1, 61.2 | 
	| kalko mūrchanamāraṇabandhanauṣadhījanitaḥ // | Kontext | 
	| RRÅ, V.kh., 1, 76.2 | 
	| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 33.1 | 
	| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Kontext |