| ÅK, 1, 26, 90.1 |
| somānalamidaṃ proktaṃ jārayedgaganādikam / | Context |
| ÅK, 2, 1, 180.2 |
| abhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam // | Context |
| BhPr, 1, 8, 113.2 |
| visphuliṅgāstatastasya gagane parisarpitāḥ // | Context |
| BhPr, 1, 8, 115.2 |
| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Context |
| BhPr, 1, 8, 115.2 |
| gaganātskhalitaṃ yasmād gaganaṃ ca tato matam // | Context |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Context |
| RArṇ, 11, 8.1 |
| gaganaṃ jārayedādau sarvasattvamataḥ param / | Context |
| RArṇ, 11, 16.2 |
| nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ // | Context |
| RArṇ, 11, 39.2 |
| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Context |
| RArṇ, 11, 41.1 |
| tilaparṇīrasenaiva gaganaṃ bhāvayet priye / | Context |
| RArṇ, 11, 74.1 |
| rasarāje yadā jīrṇaṃ ṣaḍguṇaṃ gaganaṃ priye / | Context |
| RArṇ, 12, 5.2 |
| āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 6.1 |
| tena pattrarasenaiva sādhayedgaganaṃ punaḥ / | Context |
| RArṇ, 12, 6.3 |
| yantre vidyādhare devi gaganaṃ tatra jārayet // | Context |
| RArṇ, 12, 42.1 |
| jīryate gaganaṃ devi nirmukhaṃ ca varānane / | Context |
| RArṇ, 12, 42.3 |
| drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam // | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 62.1 |
| baddhvā poṭalikāṃ tena gaganaṃ tena jārayate / | Context |
| RArṇ, 12, 62.2 |
| same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ // | Context |
| RArṇ, 12, 64.0 |
| dviguṇe gagane jīrṇe aṣṭau lohāni saṃharet // | Context |
| RArṇ, 12, 67.2 |
| pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā / | Context |
| RArṇ, 12, 91.1 |
| vajravallīrasenaiva bhāvitaṃ gaganaṃ priye / | Context |
| RArṇ, 12, 124.1 |
| ākramya vāmapādena paśyedgaganamaṇḍalam / | Context |
| RArṇ, 12, 197.1 |
| candrodakena gaganaṃ rasaṃ hema ca mardayet / | Context |
| RArṇ, 12, 352.2 |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Context |
| RArṇ, 14, 43.1 |
| vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet / | Context |
| RArṇ, 15, 189.1 |
| vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Context |
| RArṇ, 4, 15.2 |
| mūṣāyantramidaṃ devi jārayedgaganādikam // | Context |
| RArṇ, 6, 18.3 |
| aumadaṇḍavimardena gaganaṃ dravati sphuṭam // | Context |
| RArṇ, 6, 19.2 |
| gaganaṃ dravati kṣipraṃ muktāphalasamaprabham // | Context |
| RArṇ, 6, 20.2 |
| drāvayedgaganaṃ devi lohāni sakalāni ca // | Context |
| RArṇ, 7, 137.0 |
| ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā // | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 107.2 |
| harayonir antarā saṃjarati puṭairgaganagandhādi // | Context |
| RCint, 4, 6.1 |
| cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya / | Context |
| RCint, 4, 37.1 |
| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Context |
| RCint, 4, 38.2 |
| dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi // | Context |
| RCint, 7, 70.1 |
| amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā / | Context |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
| RCūM, 16, 41.1 |
| dviguṇagaganajīrṇaḥ sevitaḥ sūtarājaḥ pratidinamiha guñjāmātrayā varṣamātram / | Context |
| RCūM, 16, 45.1 |
| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Context |
| RCūM, 5, 93.2 |
| somānalam idaṃ proktaṃ jārayed gaganādikam // | Context |
| RHT, 12, 10.2 |
| raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni // | Context |
| RHT, 12, 11.1 |
| saṅkarabījānāmapi vidhānamityādi gaganasatvayogena / | Context |
| RHT, 15, 2.1 |
| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Context |
| RHT, 15, 5.1 |
| gaganaṃ cikuratailaghṛṣṭaṃ gomayaliptaṃ ca kuliśamūṣāyām / | Context |
| RHT, 15, 6.1 |
| gaganadrutiriha satve jñeyo hi rasasya sampradāyo 'yam / | Context |
| RHT, 2, 1.2 |
| dīpanagaganagrāsapramāṇamatha cāraṇavidhānaṃ ca // | Context |
| RHT, 3, 3.2 |
| na punaḥ pakṣacchedo dravatvaṃ vā vinā gaganam // | Context |
| RHT, 3, 5.1 |
| niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ / | Context |
| RHT, 3, 7.2 |
| paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam // | Context |
| RHT, 3, 9.1 |
| gaganarasoparasāmṛtaloharasāyasādicūrṇāni / | Context |
| RHT, 3, 10.2 |
| tārasya tārakarmaṇi dattvā sūte tato gaganam // | Context |
| RHT, 3, 14.1 |
| dolanavidhinā yair api nānāvidhabhaṅgasaṃskṛtaṃ gaganam / | Context |
| RHT, 3, 18.1 |
| athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam / | Context |
| RHT, 3, 22.1 |
| tadanu ca drutabalivasayā samabhāganiyojitaṃ tathā gaganam / | Context |
| RHT, 3, 27.1 |
| itthamanekadoṣairbahuśramairgaganacāraṇaṃ matvā / | Context |
| RHT, 4, 2.1 |
| niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā / | Context |
| RHT, 4, 8.2 |
| trividhaṃ gaganamabhakṣyaṃ kācaṃ kiṭṭaṃ ca pattrarajaḥ // | Context |
| RHT, 4, 13.1 |
| yadi lohanibhaṃ patitaṃ jātaṃ gaganasya tadrasaścarati / | Context |
| RHT, 4, 14.1 |
| mākṣikasahitaṃ gaganaṃ dhmātaṃ satvaṃ mukhapradaṃ bhavati / | Context |
| RHT, 4, 19.2 |
| vaṭakīkṛtamṛtagaganaṃ nirañjanaṃ kiṭṭarahitaṃ ca // | Context |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Context |
| RHT, 9, 2.1 |
| tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca / | Context |
| RMañj, 3, 1.1 |
| gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / | Context |
| RPSudh, 5, 2.1 |
| krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / | Context |
| RPSudh, 5, 3.1 |
| kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / | Context |
| RRÅ, R.kh., 2, 2.4 |
| no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ / | Context |
| RRÅ, V.kh., 10, 86.2 |
| anena biḍayogena gaganaṃ grasate rasaḥ // | Context |
| RRÅ, V.kh., 13, 105.1 |
| svarṇādi lohamakhilaṃ kṛtaśuddhacūrṇaṃ yojyaṃ pṛthaggaganasattvavare samāṃśam / | Context |
| RRÅ, V.kh., 20, 68.1 |
| rasakaṃ daradaṃ gaṃdhaṃ gaganaṃ kunaṭī samam / | Context |
| RRÅ, V.kh., 20, 115.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Context |
| RRÅ, V.kh., 20, 142.2 |
| tridinaṃ mardayetsūtaṃ gaganaṃ grasate kṣaṇāt // | Context |
| RRÅ, V.kh., 3, 128.2 |
| pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai // | Context |
| RRÅ, V.kh., 7, 127.2 |
| vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam // | Context |
| RRÅ, V.kh., 9, 49.1 |
| ityevaṃ jārayettulyaṃ pārade gaganaṃ kramāt / | Context |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context |
| RRS, 9, 26.2 |
| somānalam idaṃ proktaṃ jārayedgaganādikam // | Context |
| ŚdhSaṃh, 2, 12, 143.1 |
| dvau bhāgau hemabhūteśca gaganaṃ cāpi tatsamam / | Context |