| ÅK, 1, 25, 7.2 | 
	| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā // | Kontext | 
	| ÅK, 1, 26, 106.2 | 
	| garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam // | Kontext | 
	| ÅK, 1, 26, 224.2 | 
	| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // | Kontext | 
	| RArṇ, 10, 25.1 | 
	| rasāliṅgita āhāraḥ piṣṭiketyabhidhīyate / | Kontext | 
	| RArṇ, 10, 55.1 | 
	| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvapātane / | Kontext | 
	| RArṇ, 11, 40.2 | 
	| jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 14, 163.2 | 
	| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Kontext | 
	| RArṇ, 15, 27.2 | 
	| samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 15, 72.1 | 
	| rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam / | Kontext | 
	| RArṇ, 15, 85.3 | 
	| gandhakaṃ grasate sūtaḥ piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 88.2 | 
	| anena kramayogeṇa jāyate gandhapiṣṭikā // | Kontext | 
	| RArṇ, 15, 91.2 | 
	| dolayedravitāpena piṣṭikā bhavati kṣaṇāt // | Kontext | 
	| RArṇ, 15, 93.2 | 
	| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Kontext | 
	| RArṇ, 15, 94.2 | 
	| stanakṣīreṇa saṃpeṣya piṣṭikāṃ tena lepayet // | Kontext | 
	| RArṇ, 15, 124.1 | 
	| palāśatailaṃ saṃmardya yāvat syād rasapiṣṭikā / | Kontext | 
	| RArṇ, 15, 127.2 | 
	| puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet // | Kontext | 
	| RArṇ, 15, 142.1 | 
	| same hemni samaṃ sūtaṃ piṣṭikāṃ kārayedbudhaḥ / | Kontext | 
	| RArṇ, 15, 142.2 | 
	| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 143.2 | 
	| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // | Kontext | 
	| RArṇ, 15, 149.0 | 
	| samahemni samaṃ sūtaṃ piṣṭikāṃ kārayed budhaḥ // | Kontext | 
	| RArṇ, 15, 150.2 | 
	| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Kontext | 
	| RArṇ, 15, 154.1 | 
	| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Kontext | 
	| RArṇ, 15, 157.2 | 
	| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // | Kontext | 
	| RArṇ, 15, 166.1 | 
	| piṣṭikāveṣṭanaṃ kṛtvā kalkenānena sundari / | Kontext | 
	| RArṇ, 15, 176.0 | 
	| piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet // | Kontext | 
	| RArṇ, 15, 185.1 | 
	| piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu / | Kontext | 
	| RArṇ, 15, 186.0 | 
	| dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Kontext | 
	| RArṇ, 15, 198.2 | 
	| piṣṭikāṃ kārayettena taptakhalle tu kāñjike // | Kontext | 
	| RArṇ, 16, 94.1 | 
	| piṣṭikāṃ kārayettena nigalena ca bandhayet / | Kontext | 
	| RArṇ, 16, 94.2 | 
	| puṭeṣu piṣṭikābandho golena nigalena ca // | Kontext | 
	| RArṇ, 16, 96.1 | 
	| piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam / | Kontext | 
	| RArṇ, 4, 16.1 | 
	| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam / | Kontext | 
	| RArṇ, 6, 96.1 | 
	| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext | 
	| RArṇ, 6, 110.1 | 
	| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Kontext | 
	| RCint, 3, 50.0 | 
	| gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe // | Kontext | 
	| RCint, 3, 57.1 | 
	| mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 5, 19.2 | 
	| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext | 
	| RCint, 5, 21.3 | 
	| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā // | Kontext | 
	| RCint, 8, 12.0 | 
	| ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam // | Kontext | 
	| RCūM, 14, 19.1 | 
	| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Kontext | 
	| RCūM, 4, 10.1 | 
	| caturthāṃśasuvarṇena rasena kṛtapiṣṭikā / | Kontext | 
	| RHT, 10, 10.2 | 
	| muñcati soṣṇe grāsam āyasapātre tu piṣṭikā bhavati // | Kontext | 
	| RHT, 18, 34.2 | 
	| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Kontext | 
	| RHT, 3, 21.2 | 
	| tāvacca mardanīyaṃ yāvatsā piṣṭikā bhavati // | Kontext | 
	| RKDh, 1, 1, 247.2 | 
	| piṣṭikāṃ veṣṭayedeṣāmekena nigaḍena tu // | Kontext | 
	| RPSudh, 2, 61.1 | 
	| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Kontext | 
	| RPSudh, 2, 80.2 | 
	| cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // | Kontext | 
	| RPSudh, 5, 86.1 | 
	| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext | 
	| RRÅ, R.kh., 8, 12.1 | 
	| svarṇārdhaṃ pāradaṃ dattvā kuryādyatnena piṣṭikām / | Kontext | 
	| RRÅ, V.kh., 15, 97.2 | 
	| dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 4, 3.1 | 
	| kuṭṭanājjāyate piṣṭiḥ seyaṃ gandhakapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 4.1 | 
	| amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 8.2 | 
	| evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām // | Kontext | 
	| RRÅ, V.kh., 4, 15.2 | 
	| piṣṭikā jāyate divyā sarvakāmaphalapradā // | Kontext | 
	| RRÅ, V.kh., 4, 19.1 | 
	| pādāṃśe gandhake jīrṇe jāyate gandhapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 22.1 | 
	| jāyate piṣṭikā divyā sarvakāmaphalapradā / | Kontext | 
	| RRÅ, V.kh., 4, 28.2 | 
	| ityevaṃ tu punaḥ kuryājjāyate gandhapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 4, 30.1 | 
	| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext | 
	| RRÅ, V.kh., 4, 31.2 | 
	| karāṅguṣṭhena saṃmardya yāmādbhavati piṣṭikā // | Kontext | 
	| RRÅ, V.kh., 4, 32.2 | 
	| nārīstanyena sampiṣya lepayed gandhapiṣṭikām // | Kontext | 
	| RRÅ, V.kh., 4, 43.2 | 
	| samuddhṛtya punardeyā palaikā mṛtapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 6, 84.2 | 
	| mardayettu karāṅgulyā jāyate gandhapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 6, 85.2 | 
	| kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Kontext | 
	| RRÅ, V.kh., 7, 1.1 | 
	| dhātusattvayutapiṣṭikākramastambhanaṃ ca nigaḍena lepanam / | Kontext | 
	| RRÅ, V.kh., 7, 23.1 | 
	| ityevaṃ sarvasattvaiśca piṣṭikāṃ kārayetpṛthak / | Kontext | 
	| RRÅ, V.kh., 7, 112.2 | 
	| trisaptāhaṃ pradātavyaṃ jāyate gandhapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 8, 86.2 | 
	| strīstanye mardayedyāmaṃ jāyate tārapiṣṭikā // | Kontext | 
	| RRÅ, V.kh., 9, 53.1 | 
	| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext | 
	| RRS, 10, 52.1 | 
	| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / | Kontext | 
	| RRS, 11, 37.1 | 
	| tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane / | Kontext | 
	| RRS, 11, 61.1 | 
	| haṭhāroṭau tathābhāsaḥ kriyāhīnaśca piṣṭikā / | Kontext | 
	| RRS, 11, 69.2 | 
	| sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām // | Kontext | 
	| RRS, 9, 27.1 | 
	| garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 88.1 | 
	| lāṅgalyā vā rasaistāvadyāvadbhavati piṣṭikā / | Kontext | 
	| ŚdhSaṃh, 2, 12, 107.2 | 
	| tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ // | Kontext |