| ÅK, 1, 26, 2.2 |
| khalvayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ // | Kontext |
| ÅK, 1, 26, 18.2 |
| caturaṅgulavistārā nimnayā dṛḍhabaddhayā // | Kontext |
| ÅK, 1, 26, 20.2 |
| sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā // | Kontext |
| ÅK, 1, 26, 39.1 |
| tāpīmūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext |
| ÅK, 1, 26, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| ÅK, 1, 26, 87.1 |
| nālāsyaṃ tatra saṃyojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| ÅK, 1, 26, 103.2 |
| mṛṇmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham // | Kontext |
| ÅK, 1, 26, 105.1 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdā budhaḥ / | Kontext |
| ÅK, 1, 26, 116.2 |
| sandhitrayaṃ vajramṛdā lepaṃ kuryādyathā dṛḍham // | Kontext |
| ÅK, 1, 26, 121.1 |
| adhomukhīṃ prakurvīta lipedvajramṛdā dṛḍham / | Kontext |
| ÅK, 1, 26, 145.1 |
| tadūrdhve mṛṇmayaṃ pātraṃ sudṛḍhaṃ caturaṅgulam / | Kontext |
| ÅK, 1, 26, 169.2 |
| dhuttūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭasandhikam // | Kontext |
| ÅK, 1, 26, 173.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| ÅK, 1, 26, 191.1 |
| yāmadvayaṃ dṛḍhaṃ tena kuryānmūṣāṃ ca sampuṭam / | Kontext |
| ÅK, 1, 26, 204.1 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / | Kontext |
| ÅK, 1, 26, 208.2 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham // | Kontext |
| ÅK, 1, 26, 215.1 |
| mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham / | Kontext |
| ÅK, 1, 26, 216.1 |
| vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam / | Kontext |
| ÅK, 2, 1, 39.2 |
| dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati // | Kontext |
| ÅK, 2, 1, 44.1 |
| vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām / | Kontext |
| ÅK, 2, 1, 67.2 |
| sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham // | Kontext |
| ÅK, 2, 1, 84.1 |
| sarvato'ṅgulamānena limpedvastramṛdā dṛḍham / | Kontext |
| ÅK, 2, 1, 120.2 |
| mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham // | Kontext |
| ÅK, 2, 1, 130.1 |
| dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet / | Kontext |
| ÅK, 2, 1, 132.1 |
| phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet / | Kontext |
| ÅK, 2, 1, 163.1 |
| tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham / | Kontext |
| ÅK, 2, 1, 229.1 |
| sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham / | Kontext |
| BhPr, 1, 8, 40.1 |
| gurutā dṛḍhatotkledaḥ dāhakāritā / | Kontext |
| BhPr, 2, 3, 7.1 |
| golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe / | Kontext |
| RAdhy, 1, 376.1 |
| aśmacūrṇasya yā cāchibhṛtā sthālī tayā dṛḍhā / | Kontext |
| RAdhy, 1, 396.2 |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RAdhy, 1, 399.2 |
| dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati // | Kontext |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext |
| RAdhy, 1, 442.1 |
| hemapatrāṇi tenaiva lepayet sudṛḍhāni ca / | Kontext |
| RArṇ, 11, 117.1 |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext |
| RArṇ, 11, 128.2 |
| tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet // | Kontext |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RArṇ, 15, 166.2 |
| bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // | Kontext |
| RArṇ, 17, 154.1 |
| mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām / | Kontext |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext |
| RArṇ, 4, 16.2 |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Kontext |
| RArṇ, 4, 57.2 |
| paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam / | Kontext |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Kontext |
| RArṇ, 6, 76.1 |
| dravyakārī tathā vaiśyaḥ śarīraṃ dṛḍhatāṃ nayet / | Kontext |
| RājNigh, 13, 118.2 |
| mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // | Kontext |
| RājNigh, 13, 160.1 |
| śuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam / | Kontext |
| RCint, 2, 26.1 |
| sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ / | Kontext |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext |
| RCint, 3, 5.2 |
| khalve pāṣāṇaje lohe sudṛḍhe sārasambhave // | Kontext |
| RCint, 5, 1.2 |
| dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate // | Kontext |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RCint, 6, 37.2 |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Kontext |
| RCint, 8, 8.2 |
| yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati // | Kontext |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Kontext |
| RCūM, 11, 46.2 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe // | Kontext |
| RCūM, 14, 35.1 |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RCūM, 14, 53.1 |
| dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / | Kontext |
| RCūM, 14, 101.2 |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // | Kontext |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Kontext |
| RCūM, 5, 20.2 |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Kontext |
| RCūM, 5, 39.1 |
| tāpīṃ mūṣāṃ mṛdā kṛtvā dṛḍhāṃ cāratnimātrikām / | Kontext |
| RCūM, 5, 39.2 |
| sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām // | Kontext |
| RCūM, 5, 118.2 |
| dhattūrapuṣpavaccordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RCūM, 5, 122.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RCūM, 5, 129.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RCūM, 5, 134.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RCūM, 5, 141.1 |
| kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RCūM, 5, 142.1 |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / | Kontext |
| RHT, 10, 7.2 |
| pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ // | Kontext |
| RHT, 14, 4.2 |
| dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Kontext |
| RHT, 14, 12.1 |
| mūṣādhṛtaparpaṭikāmadhye saṃchādya nigūḍhasudṛḍhena / | Kontext |
| RHT, 16, 11.2 |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Kontext |
| RHT, 16, 14.1 |
| aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext |
| RHT, 16, 14.2 |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Kontext |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RHT, 18, 33.1 |
| athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / | Kontext |
| RHT, 18, 36.1 |
| tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti / | Kontext |
| RHT, 2, 15.1 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext |
| RHT, 2, 15.2 |
| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext |
| RHT, 5, 25.1 |
| ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / | Kontext |
| RHT, 5, 38.1 |
| baddhvā sudṛḍhe vastre poṭalikāyāṃ śikhīkṛto dīpaḥ / | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext |
| RHT, 6, 2.1 |
| dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam / | Kontext |
| RKDh, 1, 1, 16.1 |
| anyatkāryaṃ dṛḍhaṃ khalvaṃ śilāpaṭṭaṃ saloṣṭakam / | Kontext |
| RKDh, 1, 1, 39.2 |
| vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam // | Kontext |
| RKDh, 1, 1, 90.1 |
| sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ / | Kontext |
| RKDh, 1, 1, 104.2 |
| jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet / | Kontext |
| RKDh, 1, 1, 104.3 |
| tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham // | Kontext |
| RKDh, 1, 1, 137.1 |
| dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā / | Kontext |
| RKDh, 1, 1, 138.1 |
| uktasarvagaṇasaṃyutā tale chidrayuktadṛḍhavṛttikānvitā / | Kontext |
| RKDh, 1, 1, 167.1 |
| paripūrṇaṃ dṛḍhāṃgārair adhovātena koṣṭhake / | Kontext |
| RKDh, 1, 1, 186.1 |
| kulālabhāṇḍarūpā yā dṛḍhaiva paripācitā / | Kontext |
| RKDh, 1, 1, 224.1 |
| rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam / | Kontext |
| RKDh, 1, 1, 241.1 |
| bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām / | Kontext |
| RKDh, 1, 1, 254.2 |
| kuṭṭayed dṛḍhahastena madhye nikṣipya cūrṇakam // | Kontext |
| RKDh, 1, 1, 262.1 |
| yavapramāṇaliptāyāṃ dṛḍhamṛttikayā punaḥ / | Kontext |
| RKDh, 1, 2, 13.1 |
| paripūrṇaṃ dṛḍhāṃgārairdhamedvātena koṣṭhakam / | Kontext |
| RKDh, 1, 2, 21.2 |
| dhamettaṃ ca dṛḍhāṃgārairyāvatsattvaṃ patatyadhaḥ // | Kontext |
| RKDh, 1, 2, 72.2 |
| śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam // | Kontext |
| RMañj, 1, 13.1 |
| śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / | Kontext |
| RMañj, 3, 57.1 |
| niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / | Kontext |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RMañj, 6, 59.2 |
| vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // | Kontext |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Kontext |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Kontext |
| RMañj, 6, 249.2 |
| tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // | Kontext |
| RPSudh, 1, 81.1 |
| tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / | Kontext |
| RPSudh, 1, 83.1 |
| saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / | Kontext |
| RPSudh, 1, 111.2 |
| dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // | Kontext |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Kontext |
| RPSudh, 10, 25.1 |
| pakvamūṣā kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RPSudh, 10, 31.2 |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Kontext |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Kontext |
| RPSudh, 2, 19.1 |
| vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / | Kontext |
| RPSudh, 2, 39.2 |
| aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // | Kontext |
| RPSudh, 2, 40.1 |
| lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / | Kontext |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext |
| RPSudh, 2, 48.1 |
| saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru / | Kontext |
| RPSudh, 2, 48.2 |
| dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // | Kontext |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Kontext |
| RPSudh, 2, 106.1 |
| yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / | Kontext |
| RPSudh, 3, 32.1 |
| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Kontext |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext |
| RPSudh, 5, 26.2 |
| valipalitanāśāya dṛḍhatāyai śarīriṇām // | Kontext |
| RPSudh, 5, 85.2 |
| dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // | Kontext |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Kontext |
| RRÅ, R.kh., 4, 22.1 |
| kṛtvā ṣaḍaṅgulāṃ mūṣāṃ supakvāṃ mṛnmayīṃ dṛḍhām / | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, R.kh., 4, 39.3 |
| apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā // | Kontext |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext |
| RRÅ, R.kh., 8, 86.2 |
| tadbhāṇḍe drāvayedyāmaṃ dṛḍhe bhāṇḍe vinikṣipet // | Kontext |
| RRÅ, R.kh., 9, 53.3 |
| abhyāsayogād dṛḍhayogasiddham / | Kontext |
| RRÅ, V.kh., 1, 15.1 |
| gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ / | Kontext |
| RRÅ, V.kh., 1, 27.2 |
| bhūḥ samā tatra kartavyā sudṛḍhā darpaṇopamā // | Kontext |
| RRÅ, V.kh., 11, 29.0 |
| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 74.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 14, 29.2 |
| dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext |
| RRÅ, V.kh., 18, 84.2 |
| anena lakṣabhāgena baṃgastambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 19, 80.2 |
| tālapattreṣu bhūrjeṣu likhyate paramaṃ dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 18.2 |
| unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam // | Kontext |
| RRÅ, V.kh., 20, 93.2 |
| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Kontext |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 6, 79.2 |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 8, 88.2 |
| ityevaṃ saptadhā pācyaṃ piṣṭīstambho bhaved dṛḍhaḥ // | Kontext |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext |
| RRS, 10, 23.2 |
| dhattūrapuṣpavac cordhvaṃ sudṛḍhaṃ śliṣṭapuṣpavat // | Kontext |
| RRS, 10, 27.1 |
| kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā / | Kontext |
| RRS, 10, 34.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RRS, 10, 39.1 |
| dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham / | Kontext |
| RRS, 10, 45.1 |
| mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham / | Kontext |
| RRS, 10, 45.3 |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // | Kontext |
| RRS, 11, 45.2 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Kontext |
| RRS, 11, 46.1 |
| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext |
| RRS, 11, 114.2 |
| kṛtvā sūtaṃ puṭayed dṛḍhamūṣāyāṃ bhavedbhasma // | Kontext |
| RRS, 3, 89.1 |
| palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe / | Kontext |
| RRS, 5, 35.1 |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 110.1 |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / | Kontext |
| RRS, 5, 140.2 |
| abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam // | Kontext |
| RRS, 5, 221.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Kontext |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| RRS, 9, 20.1 |
| sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext |
| RRS, 9, 28.1 |
| mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham / | Kontext |
| RRS, 9, 29.2 |
| mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ // | Kontext |
| RRS, 9, 77.1 |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |
| RSK, 1, 23.2 |
| dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| ŚdhSaṃh, 2, 11, 6.1 |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 39.1 |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Kontext |