| ÅK, 1, 26, 7.2 | 
	| ayasā kāntalohena lohakhalvamapīdṛśam // | Kontext | 
	| ÅK, 1, 26, 34.1 | 
	| vitastyā samitāṃ kāntalohena parinirmitām / | Kontext | 
	| ÅK, 1, 26, 40.1 | 
	| kāntalohamayīṃ khārīṃ dadyāddravyasya copari / | Kontext | 
	| ÅK, 1, 26, 70.1 | 
	| tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / | Kontext | 
	| ÅK, 1, 26, 112.1 | 
	| kāntalohamayaṃ pātramāyataṃ dvādaśāṅgulam / | Kontext | 
	| BhPr, 1, 8, 48.2 | 
	| taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam // | Kontext | 
	| BhPr, 1, 8, 51.1 | 
	| sarvān rogān vijayate kāntalohaṃ na saṃśayaḥ / | Kontext | 
	| RAdhy, 1, 149.1 | 
	| aprāptau kāntalohasya cūrṇaṃ tīkṣṇasya saṃkṣipet / | Kontext | 
	| RAdhy, 1, 260.2 | 
	| kāntalohe tathā rūpye vaṅge nāge tathaiva ca // | Kontext | 
	| RAdhy, 1, 470.1 | 
	| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Kontext | 
	| RArṇ, 11, 162.2 | 
	| rohaṇaṃ kāntalohaṃ ca jārayettattvasaṃkhyayā // | Kontext | 
	| RArṇ, 4, 25.3 | 
	| alābhe kāntalohasya yantraṃ lohena kārayet // | Kontext | 
	| RArṇ, 6, 56.1 | 
	| kāntalohaṃ vinā sūto dehe na krāmati kvacit / | Kontext | 
	| RArṇ, 6, 58.3 | 
	| kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā // | Kontext | 
	| RArṇ, 6, 138.1 | 
	| suvarṇaṃ rajataṃ tāmraṃ kāntalohasya vā rajaḥ / | Kontext | 
	| RArṇ, 7, 107.2 | 
	| iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam // | Kontext | 
	| RājNigh, 13, 37.1 | 
	| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Kontext | 
	| RCint, 4, 12.1 | 
	| cūrṇam abhrakasattvasya kāntalohasya vā tataḥ / | Kontext | 
	| RCūM, 10, 142.2 | 
	| tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam // | Kontext | 
	| RCūM, 14, 88.1 | 
	| kāntalohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā / | Kontext | 
	| RCūM, 5, 34.1 | 
	| vitastyā saṃmitāṃ kāntalohena parinirmitām / | Kontext | 
	| RCūM, 5, 40.1 | 
	| kāntalohamayīṃ khārīṃ dadyād gandhasya copari / | Kontext | 
	| RCūM, 5, 71.2 | 
	| tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // | Kontext | 
	| RMañj, 5, 55.1 | 
	| tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / | Kontext | 
	| RPSudh, 2, 102.1 | 
	| raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / | Kontext | 
	| RRÅ, V.kh., 3, 56.0 | 
	| kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam // | Kontext | 
	| RRÅ, V.kh., 7, 89.2 | 
	| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Kontext | 
	| RRÅ, V.kh., 8, 104.1 | 
	| ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam / | Kontext | 
	| RRS, 5, 129.2 | 
	| tāreṇāvartate yattatkāntalohaṃ tanūkṛtam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 3.2 | 
	| kāṃsyakaṃ kāntalohaṃ ca dhātavo nava ye smṛtāḥ // | Kontext |