Ã…K, 1, 25, 68.2 |
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext |
Ã…K, 2, 1, 38.2 |
tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
Ã…K, 2, 1, 63.2 |
puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake // | Kontext |
Ã…K, 2, 1, 65.1 |
tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat / | Kontext |
Ã…K, 2, 1, 131.2 |
vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ // | Kontext |
Ã…K, 2, 1, 201.2 |
evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ // | Kontext |
Ã…K, 2, 1, 223.2 |
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // | Kontext |
Ã…K, 2, 1, 225.2 |
asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat // | Kontext |
Ã…K, 2, 1, 229.2 |
nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // | Kontext |
Ã…K, 2, 1, 244.2 |
grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā // | Kontext |
BhPr, 2, 3, 40.1 |
svāṅgaśītaṃ tato yantrād gṛhṇīyādrasamuttamam / | Kontext |
BhPr, 2, 3, 131.1 |
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
BhPr, 2, 3, 174.1 |
adhasthaṃ ca mṛtaṃ sūtaṃ gṛhṇīyāttaṃ tu mātrayā / | Kontext |
BhPr, 2, 3, 188.2 |
karpūravat suvimalaṃ gṛhṇīyād guṇavattaram // | Kontext |
BhPr, 2, 3, 191.1 |
śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext |
BhPr, 2, 3, 195.2 |
gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam // | Kontext |
BhPr, 2, 3, 203.1 |
tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext |
BhPr, 2, 3, 242.1 |
gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
RAdhy, 1, 86.1 |
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Kontext |
RAdhy, 1, 92.1 |
kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext |
RAdhy, 1, 143.1 |
svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext |
RAdhy, 1, 214.2 |
svāṅgaśītaṃ ca tad grāhyam etanmāraṇam ucyate // | Kontext |
RAdhy, 1, 222.2 |
svāṅgaśītaṃ gṛhītvā tat kartavyaṃ sūkṣmacūrṇakam // | Kontext |
RAdhy, 1, 229.2 |
gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Kontext |
RAdhy, 1, 253.2 |
kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext |
RAdhy, 1, 257.1 |
sthālyā madhyād viśudhyaivaṃ grāhyaṃ tacca samagrakam / | Kontext |
RAdhy, 1, 275.2 |
jvalite śītalībhūte tāmraṃ grāhyaṃ mṛtaṃ budhaiḥ // | Kontext |
RAdhy, 1, 283.1 |
tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Kontext |
RAdhy, 1, 288.1 |
karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Kontext |
RAdhy, 1, 309.2 |
vartayitvā raso grāhyo vastrapūto hi nirmalaḥ // | Kontext |
RAdhy, 1, 389.2 |
tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
RAdhy, 1, 392.2 |
satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
RAdhy, 1, 416.1 |
sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
RAdhy, 1, 420.2 |
tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext |
RAdhy, 1, 429.2 |
niścotyaiva raso grāhyo vastraśuddho 'tinirgulaḥ // | Kontext |
RArṇ, 11, 12.2 |
jāraṇaṃ kartumicchāmi grāsaṃ gṛhṇa mama prabho // | Kontext |
RArṇ, 11, 13.0 |
kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Kontext |
RArṇ, 11, 29.1 |
gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Kontext |
RArṇ, 11, 68.2 |
jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ // | Kontext |
RArṇ, 11, 130.2 |
gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Kontext |
RArṇ, 12, 4.1 |
niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ / | Kontext |
RArṇ, 12, 21.1 |
grāhyaṃ tatphalatailaṃ vā yantre pātālasaṃjñake / | Kontext |
RArṇ, 12, 59.1 |
sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Kontext |
RArṇ, 12, 59.3 |
pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane // | Kontext |
RArṇ, 12, 107.1 |
haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext |
RArṇ, 12, 132.0 |
citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // | Kontext |
RArṇ, 12, 145.1 |
āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / | Kontext |
RArṇ, 12, 220.2 |
gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Kontext |
RArṇ, 12, 240.1 |
gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Kontext |
RArṇ, 12, 244.2 |
gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Kontext |
RArṇ, 12, 292.2 |
dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param // | Kontext |
RArṇ, 12, 315.1 |
gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / | Kontext |
RArṇ, 12, 315.2 |
yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // | Kontext |
RArṇ, 17, 21.1 |
asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Kontext |
RArṇ, 17, 52.2 |
gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext |
RArṇ, 5, 29.2 |
rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate / | Kontext |
RArṇ, 6, 49.2 |
kṣetraṃ khātvā grahītavyaṃ tatprayatnena bhūyasā // | Kontext |
RArṇ, 6, 129.2 |
vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // | Kontext |
RCint, 3, 21.2 |
yuktyordhvabhāṇḍasaṃlagnaṃ gṛhṇīyātpāradaṃ tataḥ // | Kontext |
RCint, 3, 66.2 |
vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
RCint, 3, 140.2 |
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
RCint, 4, 5.2 |
bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext |
RCint, 5, 15.2 |
tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
RCint, 6, 77.2 |
prāśyāriṣṭagṛhīto'pi mucyate prāṇasaṃśayāt // | Kontext |
RCint, 7, 82.0 |
tālavacca śilāsattvaṃ grāhyaṃ taireva bheṣajaiḥ // | Kontext |
RCint, 7, 83.0 |
tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext |
RCint, 7, 91.1 |
malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / | Kontext |
RCint, 8, 74.2 |
mṛdumadhyādibhedena gṛhṇīyātpākamanyataḥ // | Kontext |
RCint, 8, 105.2 |
lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext |
RCint, 8, 106.2 |
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext |
RCint, 8, 111.1 |
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
RCint, 8, 113.1 |
pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext |
RCint, 8, 117.0 |
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Kontext |
RCint, 8, 129.1 |
sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Kontext |
RCint, 8, 170.2 |
bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
RCint, 8, 180.1 |
māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext |
RCint, 8, 207.1 |
eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / | Kontext |
RCūM, 13, 4.1 |
tatastāṃ kajjalīṃ yatnād gṛhītvā tadanantaram / | Kontext |
RCūM, 13, 53.2 |
sarvametanmṛtaṃ grāhyaṃ samagandhakasaṃyutam // | Kontext |
RCūM, 14, 223.2 |
tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi // | Kontext |
RCūM, 15, 7.2 |
srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Kontext |
RCūM, 15, 38.2 |
etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Kontext |
RCūM, 16, 28.2 |
nirmalatvavidhānāya rāgān gṛhṇāti nirmalaḥ // | Kontext |
RCūM, 4, 3.2 |
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Kontext |
RCūM, 4, 70.2 |
bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext |
RHT, 10, 5.2 |
muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext |
RHT, 11, 1.3 |
praviśati rase gṛhītvā saṃmiliti sarvalohaguṇān // | Kontext |
RHT, 11, 7.1 |
nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti / | Kontext |
RHT, 14, 6.1 |
utkhanyotkhanya tataḥ kaṭorikāyā raso grāhyaḥ / | Kontext |
RHT, 16, 6.1 |
paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext |
RHT, 18, 63.1 |
gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext |
RHT, 4, 9.2 |
parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Kontext |
RHT, 8, 5.2 |
hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
RKDh, 1, 1, 41.2 |
adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // | Kontext |
RKDh, 1, 1, 148.5 |
svāṃgaśītaṃ tato yantrād gṛhṇīyādrasam uttamam / | Kontext |
RKDh, 1, 1, 225.2 |
chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā / | Kontext |
RKDh, 1, 1, 225.11 |
tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam / | Kontext |
RKDh, 1, 1, 269.2 |
śītībhūtavibhūtyāstu gṛhṇīyātkūpikāṃ tataḥ // | Kontext |
RKDh, 1, 2, 45.2 |
lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā // | Kontext |
RKDh, 1, 2, 46.2 |
triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext |
RKDh, 1, 2, 51.1 |
tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
RKDh, 1, 2, 53.1 |
pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam / | Kontext |
RKDh, 1, 2, 58.0 |
dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Kontext |
RMañj, 1, 10.1 |
vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / | Kontext |
RMañj, 1, 19.2 |
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext |
RMañj, 1, 34.2 |
ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // | Kontext |
RMañj, 2, 41.2 |
mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // | Kontext |
RMañj, 2, 42.3 |
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Kontext |
RMañj, 3, 15.1 |
tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / | Kontext |
RMañj, 3, 38.1 |
tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Kontext |
RMañj, 3, 39.2 |
ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
RMañj, 3, 67.1 |
malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext |
RMañj, 6, 49.2 |
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // | Kontext |
RMañj, 6, 70.1 |
gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext |
RMañj, 6, 137.0 |
sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext |
RPSudh, 2, 41.1 |
svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / | Kontext |
RPSudh, 2, 99.1 |
baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / | Kontext |
RPSudh, 5, 87.1 |
tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Kontext |
RRÃ…, R.kh., 1, 31.1 |
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext |
RRÃ…, R.kh., 5, 8.2 |
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
RRÃ…, R.kh., 5, 24.1 |
gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
RRÃ…, R.kh., 7, 50.2 |
kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat // | Kontext |
RRÃ…, R.kh., 7, 52.1 |
tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Kontext |
RRÃ…, R.kh., 7, 56.0 |
grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Kontext |
RRÃ…, R.kh., 8, 22.1 |
svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / | Kontext |
RRÃ…, R.kh., 8, 68.2 |
ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // | Kontext |
RRÃ…, V.kh., 1, 19.1 |
vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / | Kontext |
RRÃ…, V.kh., 1, 21.2 |
tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye // | Kontext |
RRÃ…, V.kh., 10, 4.2 |
pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Kontext |
RRÃ…, V.kh., 10, 39.2 |
eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // | Kontext |
RRÃ…, V.kh., 10, 44.1 |
grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / | Kontext |
RRÃ…, V.kh., 10, 46.2 |
tatsattvaṃ somavad grāhyaṃ krāmakaṃ yojayedrase // | Kontext |
RRÃ…, V.kh., 10, 80.2 |
vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
RRÃ…, V.kh., 12, 46.1 |
eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Kontext |
RRÃ…, V.kh., 13, 49.0 |
puṭādvā dhamanād grāhyaṃ sattvaṃ pātālayantrake // | Kontext |
RRÃ…, V.kh., 13, 50.3 |
tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat // | Kontext |
RRÃ…, V.kh., 13, 64.2 |
gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // | Kontext |
RRÃ…, V.kh., 13, 80.0 |
rājāvartakavatsattvaṃ grāhyaṃ srotoṃjanādapi // | Kontext |
RRÃ…, V.kh., 14, 25.1 |
ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam / | Kontext |
RRÃ…, V.kh., 16, 2.2 |
tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Kontext |
RRÃ…, V.kh., 16, 8.3 |
tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
RRÃ…, V.kh., 16, 13.3 |
tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // | Kontext |
RRÃ…, V.kh., 17, 14.2 |
kaṃdodarād drutirgrāhyā sūtatulyā tu nirmalā // | Kontext |
RRÃ…, V.kh., 17, 69.1 |
ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / | Kontext |
RRÃ…, V.kh., 19, 2.2 |
vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
RRÃ…, V.kh., 19, 35.2 |
veṣṭayitvā tu tairgrāhyā gulikāstāḥ pṛthak pṛthak // | Kontext |
RRÃ…, V.kh., 19, 57.0 |
svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // | Kontext |
RRÃ…, V.kh., 19, 81.1 |
nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Kontext |
RRÃ…, V.kh., 19, 91.0 |
svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // | Kontext |
RRÃ…, V.kh., 2, 5.1 |
samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
RRÃ…, V.kh., 2, 6.1 |
grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext |
RRÃ…, V.kh., 2, 19.1 |
gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
RRÃ…, V.kh., 4, 19.2 |
gandhapiṣṭiḥ pṛthaggrāhyā svarṇasya gulikāṃ vinā // | Kontext |
RRÃ…, V.kh., 6, 23.2 |
tasmātpātālayantreṇa grāhyaṃ tailaṃ prayatnataḥ // | Kontext |
RRÃ…, V.kh., 8, 127.1 |
grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Kontext |
RRÃ…, V.kh., 8, 134.2 |
tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
RRS, 11, 33.1 |
gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ / | Kontext |
RRS, 11, 102.1 |
bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Kontext |
RRS, 2, 61.2 |
vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // | Kontext |
RRS, 2, 156.3 |
sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
RRS, 3, 44.2 |
tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
RRS, 3, 112.0 |
rājāvartakavatsattvaṃ grāhyaṃ srotoñjanādapi // | Kontext |
RRS, 4, 72.1 |
ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / | Kontext |
RRS, 5, 94.1 |
kṣetraṃ jñātvā grahītavyaṃ tatprayatnena dhīmatā / | Kontext |
RRS, 5, 232.3 |
tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // | Kontext |
RRS, 8, 3.2 |
vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate // | Kontext |
RSK, 1, 2.2 |
rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |
RSK, 1, 37.2 |
tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
RSK, 2, 60.1 |
tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
RSK, 3, 2.1 |
raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
ŚdhSaṃh, 2, 11, 95.1 |
mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
ŚdhSaṃh, 2, 11, 103.2 |
tataḥ pātrātsamullikhya kṣāro grāhyaḥ sitaprabhaḥ // | Kontext |
ŚdhSaṃh, 2, 12, 13.1 |
athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 69.2 |
kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam // | Kontext |
ŚdhSaṃh, 2, 12, 74.1 |
dānaṃ dattvā dvighaṭikāmadhye grāhyo rasottamaḥ / | Kontext |
ŚdhSaṃh, 2, 12, 75.1 |
sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / | Kontext |
ŚdhSaṃh, 2, 12, 123.2 |
saṃlagno yo bhavetsūtastaṃ gṛhṇīyācchanaiḥ śanaiḥ // | Kontext |