| ÅK, 1, 25, 62.2 |
| nirudhya vajramūṣāyāṃ sandhibandhaṃ vidhāya ca // | Kontext |
| ÅK, 1, 26, 156.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| ÅK, 1, 26, 163.2 |
| vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Kontext |
| ÅK, 1, 26, 179.2 |
| gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā // | Kontext |
| ÅK, 1, 26, 186.1 |
| kūpīpāṣāṇasaṃyuktā vajramūṣā prakīrtitā / | Kontext |
| ÅK, 1, 26, 192.1 |
| vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe / | Kontext |
| ÅK, 2, 1, 129.1 |
| tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ / | Kontext |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Kontext |
| RAdhy, 1, 347.2 |
| gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim // | Kontext |
| RAdhy, 1, 352.2 |
| vartulāṃ vajramūṣāṃ ca pūrvaṃ kuryādvicakṣaṇaḥ // | Kontext |
| RAdhy, 1, 355.2 |
| gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Kontext |
| RAdhy, 1, 367.1 |
| dhmāyācca vajramūṣāyāṃ dhamaṇyā ca rūpyaṃ kṛṣṇamayaṃ jātaṃ tasyāṣṭau gadīyāṇakāḥ / | Kontext |
| RAdhy, 1, 399.1 |
| gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet / | Kontext |
| RAdhy, 1, 427.1 |
| śuddhasūtasya gadyāṇān vajramūṣāntare daśa / | Kontext |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Kontext |
| RAdhy, 1, 436.1 |
| gālayedvajramūṣāyāṃ vaṅgagadyāṇakaṃ śatam / | Kontext |
| RArṇ, 11, 100.2 |
| vajramūṣāmukhe caiva tanmadhye sthāpayedrasam // | Kontext |
| RArṇ, 14, 151.0 |
| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Kontext |
| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Kontext |
| RArṇ, 4, 36.2 |
| cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext |
| RCūM, 4, 64.2 |
| nirudhya vajramūṣāyāṃ saṃdhibandhaṃ vidhāya ca // | Kontext |
| RCūM, 5, 103.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext |
| RKDh, 1, 1, 169.3 |
| viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā // | Kontext |
| RKDh, 1, 1, 170.2 |
| kūrmapāṣāṇasaṃyuktā vajramūṣā prakīrtitā // | Kontext |
| RKDh, 1, 1, 175.2 |
| kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |
| RKDh, 1, 1, 176.1 |
| vartulā gostanākārā vajramūṣā prakīrtitā / | Kontext |
| RKDh, 1, 1, 178.2 |
| vajramūṣeti vikhyātā samyak sūtasya māraṇe // | Kontext |
| RKDh, 1, 1, 183.1 |
| tena koṣṭhīṃ vakranālīṃ vajramūṣāṃ ca kārayet / | Kontext |
| RKDh, 1, 1, 212.1 |
| drākṣāguḍādiśuktena vajramūṣāmṛd ucyate / | Kontext |
| RPSudh, 10, 20.2 |
| vajramūṣeti kathitā vajradrāvaṇahetave // | Kontext |
| RPSudh, 2, 19.1 |
| vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / | Kontext |
| RPSudh, 2, 47.1 |
| vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / | Kontext |
| RPSudh, 2, 92.1 |
| vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / | Kontext |
| RRÅ, R.kh., 2, 23.2 |
| taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet // | Kontext |
| RRÅ, R.kh., 2, 45.2 |
| vajramūṣā samākhyātā samyak pāradamārikā // | Kontext |
| RRÅ, R.kh., 3, 27.1 |
| piṣṭvaitān vajramūṣāstairlepaṃ kṛtvā rasaṃ kṣipet / | Kontext |
| RRÅ, V.kh., 12, 18.1 |
| vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 13, 16.2 |
| dattvā dattvā trivāraṃ tu vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 14, 48.1 |
| taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Kontext |
| RRÅ, V.kh., 16, 11.2 |
| vajramūṣāndhitaṃ dhmātaṃ satvaṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 16, 38.1 |
| tatsarvaṃ vajramūṣāyāṃ ruddhvā sandhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 49.2 |
| tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet // | Kontext |
| RRÅ, V.kh., 16, 58.1 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext |
| RRÅ, V.kh., 16, 67.2 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 92.1 |
| vajramūṣodaraṃ tena lepayetsarvato'ṅgulam / | Kontext |
| RRÅ, V.kh., 16, 110.2 |
| vajramūṣāmanenaiva liptvā pūrvarasaṃ kṣipet // | Kontext |
| RRÅ, V.kh., 17, 29.2 |
| dhānyābhrakaṃ dhamedruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 17, 33.2 |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext |
| RRÅ, V.kh., 20, 15.2 |
| ekavīrākandakalkairvajramūṣāṃ pralepayet / | Kontext |
| RRÅ, V.kh., 20, 17.1 |
| kṣīrakaṃdasya kalkena vajramūṣāṃ pralepayet / | Kontext |
| RRÅ, V.kh., 20, 28.2 |
| vajramūṣodare cātha tena kalkena lepya vai // | Kontext |
| RRÅ, V.kh., 20, 34.3 |
| vajramūṣāgataṃ ruddhvā dhmāte khoṭaṃ bhavettu tat // | Kontext |
| RRÅ, V.kh., 3, 21.2 |
| sarvakāryakarā eṣā vajramūṣā mahābalā // | Kontext |
| RRÅ, V.kh., 3, 24.1 |
| tena koṣṭhaṃ vaṅkanālaṃ vajramūṣāṃ ca kārayet / | Kontext |
| RRÅ, V.kh., 3, 24.2 |
| vartulā gostanākārā vajramūṣā prakīrtitā // | Kontext |
| RRÅ, V.kh., 3, 26.3 |
| marditaṃ taptakhalve tu vajramūṣāndhitaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 4, 39.1 |
| lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet / | Kontext |
| RRÅ, V.kh., 4, 64.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Kontext |
| RRÅ, V.kh., 4, 132.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 71.2 |
| vajramūṣāsthite caiva yāvatsaptadināvadhi // | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRÅ, V.kh., 7, 102.1 |
| tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 7, 122.1 |
| dinānte vajramūṣāyāṃ ruddhvā dhāmyaṃ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 8, 84.1 |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 87.2 |
| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 9, 26.1 |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 9, 30.2 |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Kontext |
| RRÅ, V.kh., 9, 43.1 |
| mardayettaptakhalve tu vajramūṣāndhitaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 102.1 |
| vajramūṣāgataṃ ruddhvā dinaikaṃ bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 9, 104.1 |
| tadbhasmasūtakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRÅ, V.kh., 9, 107.1 |
| tadbhasma gaṃdhakaṃ tulyaṃ vajramūṣāndhitaṃ dhamet / | Kontext |
| RRS, 10, 9.2 |
| kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte // | Kontext |