| ÅK, 2, 1, 199.2 |
| puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet // | Kontext |
| ÅK, 2, 1, 200.1 |
| naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet / | Kontext |
| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Kontext |
| BhPr, 1, 8, 45.2 |
| madyamamlarasaṃ cāpi tyajellohasya sevakaḥ // | Kontext |
| BhPr, 1, 8, 48.1 |
| yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ / | Kontext |
| BhPr, 1, 8, 161.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam // | Kontext |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Kontext |
| BhPr, 2, 3, 143.3 |
| tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam // | Kontext |
| BhPr, 2, 3, 160.2 |
| itthaṃ saṃmūrchitaḥ sūtastyajetsaptāpi kañcukān // | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| RAdhy, 1, 33.2 |
| mardito nirmalībhūtaḥ kṛṣṇatvaṃ tyajati dhruvam // | Kontext |
| RAdhy, 1, 71.1 |
| tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam / | Kontext |
| RAdhy, 1, 229.2 |
| gṛhītvā madhyamāṃ phāḍīṃ pakṣaphāḍīdvayaṃ tyajet // | Kontext |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RAdhy, 1, 359.1 |
| prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam / | Kontext |
| RArṇ, 10, 49.2 |
| pātayet saptavāraṃ ca giridoṣaṃ tyajedrasaḥ // | Kontext |
| RArṇ, 10, 50.0 |
| kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ // | Kontext |
| RArṇ, 11, 74.2 |
| tadā grasati lohāni tyajecca gatimātmanaḥ // | Kontext |
| RArṇ, 13, 13.2 |
| mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ // | Kontext |
| RArṇ, 6, 9.2 |
| tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet // | Kontext |
| RArṇ, 7, 61.2 |
| tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare // | Kontext |
| RājNigh, 13, 161.2 |
| rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet // | Kontext |
| RājNigh, 13, 162.2 |
| yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā // | Kontext |
| RājNigh, 13, 175.3 |
| nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet // | Kontext |
| RājNigh, 13, 189.2 |
| vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet // | Kontext |
| RājNigh, 13, 193.2 |
| satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet // | Kontext |
| RCint, 3, 92.2 |
| tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet // | Kontext |
| RCint, 3, 196.2 |
| mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // | Kontext |
| RCint, 3, 200.2 |
| ghṛtena madhunā cādyāttāmbūlaṃ kāminīṃ tyajet // | Kontext |
| RCint, 3, 203.0 |
| yuvatyā jalpanaṃ kāryaṃ tāvattanmaithunaṃ tyajet // | Kontext |
| RCint, 3, 215.1 |
| nāgaraṅgaṃ kāmaraṅgaṃ śobhāñjanamapi tyajet / | Kontext |
| RCint, 8, 67.1 |
| māraṇānna mṛtaṃ yacca tat tyaktavyam alauhavat / | Kontext |
| RCint, 8, 131.2 |
| yanna mṛtaṃ tathāpi tat tyaktavyam alauhameva hi yat // | Kontext |
| RCūM, 11, 9.2 |
| evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet // | Kontext |
| RCūM, 11, 10.2 |
| iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet // | Kontext |
| RCūM, 11, 23.2 |
| śuddhagandhakasevāyāṃ tyajedrogahitena hi // | Kontext |
| RCūM, 11, 61.2 |
| ghaṭikādvayamātraṃ hi dhmātā sattvaṃ tyajatyasau // | Kontext |
| RCūM, 11, 70.2 |
| śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RCūM, 12, 9.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext |
| RCūM, 14, 31.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā // | Kontext |
| RCūM, 14, 97.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RCūM, 15, 43.2 |
| kṣālitaḥ kāñjikaiḥ piṣṭastyajati kṣoṇikañcukam // | Kontext |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Kontext |
| RCūM, 15, 45.2 |
| tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām // | Kontext |
| RCūM, 15, 46.2 |
| dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam // | Kontext |
| RCūM, 15, 49.2 |
| bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Kontext |
| RCūM, 15, 58.2 |
| sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca // | Kontext |
| RHT, 7, 5.2 |
| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Kontext |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Kontext |
| RMañj, 5, 67.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RPSudh, 7, 9.2 |
| kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // | Kontext |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RRÅ, V.kh., 3, 98.2 |
| dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet // | Kontext |
| RRS, 11, 127.3 |
| kāṃsye ca guruviṣṭambhi tīkṣṇoṣṇaṃ ca bhṛśaṃ tyajet // | Kontext |
| RRS, 3, 7.2 |
| tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare // | Kontext |
| RRS, 3, 22.1 |
| evaṃ saṃśodhitaḥ so 'yaṃ pāṣāṇān ambare tyajet / | Kontext |
| RRS, 3, 35.2 |
| śuddhagandhakasevāyāṃ tyajedyogayutena hi // | Kontext |
| RRS, 3, 100.2 |
| kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau // | Kontext |
| RRS, 3, 114.2 |
| śyāmapītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam // | Kontext |
| RRS, 4, 16.2 |
| ardhaśubhraṃ ca vikaṭaṃ granthilaṃ mauktikaṃ tyajet // | Kontext |
| RRS, 5, 26.2 |
| sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // | Kontext |
| RRS, 5, 59.1 |
| channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / | Kontext |
| RRS, 5, 95.1 |
| pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ / | Kontext |
| RRS, 5, 104.2 |
| triphalākvathite nūnaṃ giridoṣam ayastyajet // | Kontext |
| RSK, 1, 22.1 |
| pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / | Kontext |
| RSK, 1, 24.1 |
| uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ / | Kontext |
| RSK, 1, 26.1 |
| yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet / | Kontext |
| RSK, 1, 28.2 |
| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Kontext |
| RSK, 2, 2.2 |
| aśuddhān hīnapākāṃśca rogamṛtyupradāṃstyajet // | Kontext |
| RSK, 2, 3.1 |
| lohaṃ sūtayutaṃ doṣāṃstyajet sūtaśca lohayuk / | Kontext |
| RSK, 2, 49.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |
| RSK, 3, 11.2 |
| mohakṛcchvāsakāsaghnaṃ sevitaṃ tyaktumakṣamam // | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| ŚdhSaṃh, 2, 12, 70.1 |
| vārtākaṃ śapharīṃ ciñcāṃ tyajedvyāyāmamaithune / | Kontext |
| ŚdhSaṃh, 2, 12, 71.2 |
| tyajedayuktanidrāṃ ca kāṃsyapātre ca bhojanam // | Kontext |
| ŚdhSaṃh, 2, 12, 72.1 |
| kakārādiyutaṃ sarvaṃ tyajecchākaphalādikam / | Kontext |
| ŚdhSaṃh, 2, 12, 103.2 |
| pathyaṃ mṛgāṅkavajjñeyaṃ tridinaṃ lavaṇaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 152.2 |
| saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Kontext |
| ŚdhSaṃh, 2, 12, 289.2 |
| madyamamlarasaṃ caiva tyajellohasya sevakaḥ // | Kontext |