| Ã…K, 1, 26, 8.1 |
| adhastād droṇikā kāryā vahniprajvālanocitā / | Kontext |
| Ã…K, 1, 26, 184.1 |
| saiva chidrānvitā nandagambhīrā sāraṇocitā / | Kontext |
| Ã…K, 1, 26, 204.2 |
| dohalyadho vidhātavyaṃ dhamanāya yathocitam // | Kontext |
| BhPr, 2, 3, 206.3 |
| evaṃ sa gandhakaḥ śuddhaḥ sarvakarmocito bhavet // | Kontext |
| RArṇ, 4, 41.2 |
| saiva chidrānvitā mandā gambhīrā sāraṇocitā // | Kontext |
| RājNigh, 13, 71.2 |
| pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext |
| RCint, 2, 28.1 |
| kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / | Kontext |
| RCint, 3, 158.2 |
| saiva chidrānvitā madhye gambhīrā sāraṇocitā // | Kontext |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Kontext |
| RCūM, 14, 76.1 |
| pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet / | Kontext |
| RHT, 11, 8.2 |
| nirvyūḍhaṃ rasalohairjāraṇakarmocitaṃ bhavati // | Kontext |
| RKDh, 1, 1, 189.2 |
| saiva chidrānvitā mandagambhīrā sāraṇocitā // | Kontext |
| RPSudh, 4, 44.1 |
| lehayenmadhusaṃyuktam anupānair yathocitaiḥ / | Kontext |
| RRÃ…, V.kh., 3, 25.2 |
| saiva chidrānvitā madhyagambhīrā sāraṇocitā // | Kontext |