| BhPr, 2, 3, 54.2 | 
	| lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam // | Kontext | 
	| RAdhy, 1, 240.1 | 
	| yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / | Kontext | 
	| RArṇ, 11, 55.2 | 
	| khallāntaścārayettacca śulvavāsanayā saha // | Kontext | 
	| RArṇ, 11, 91.0 | 
	| kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet // | Kontext | 
	| RArṇ, 11, 92.1 | 
	| śulve tīkṣṇaṃ yadā cūrṇaṃ dvāviṃśatiguṇaṃ priye / | Kontext | 
	| RArṇ, 11, 94.1 | 
	| gandhakena hataṃ śulvaṃ mākṣikaṃ daradāyasam / | Kontext | 
	| RArṇ, 11, 111.1 | 
	| tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / | Kontext | 
	| RArṇ, 11, 112.1 | 
	| tataḥ siddhaṃ vijānīyāt dvaidhaṃ śulvasya dāpayet / | Kontext | 
	| RArṇ, 11, 162.1 | 
	| hema śulvaṃ tathā tīkṣṇaṃ vājaraṃ paḍālakam / | Kontext | 
	| RArṇ, 12, 15.1 | 
	| catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet / | Kontext | 
	| RArṇ, 12, 15.2 | 
	| śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet / | Kontext | 
	| RArṇ, 12, 20.1 | 
	| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam / | Kontext | 
	| RArṇ, 12, 46.1 | 
	| tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam / | Kontext | 
	| RArṇ, 12, 49.1 | 
	| tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam / | Kontext | 
	| RArṇ, 12, 51.1 | 
	| tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet / | Kontext | 
	| RArṇ, 12, 119.2 | 
	| tathā śulvasya pattrāṇi vedhyaṃ jāmbunadaṃ bhavet / | Kontext | 
	| RArṇ, 12, 126.1 | 
	| mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet / | Kontext | 
	| RArṇ, 12, 139.2 | 
	| ekaviṃśativāreṇa śulvaṃ śuddhaṃ bhaviṣyati // | Kontext | 
	| RArṇ, 12, 163.2 | 
	| śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet // | Kontext | 
	| RArṇ, 12, 176.1 | 
	| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Kontext | 
	| RArṇ, 12, 181.2 | 
	| mūrchayed bandhayet kṣipraṃ śulvaṃ hema karoti ca // | Kontext | 
	| RArṇ, 12, 187.1 | 
	| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Kontext | 
	| RArṇ, 12, 217.1 | 
	| ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet / | Kontext | 
	| RArṇ, 12, 251.0 | 
	| tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam // | Kontext | 
	| RArṇ, 12, 265.2 | 
	| tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam // | Kontext | 
	| RArṇ, 12, 267.1 | 
	| śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu / | Kontext | 
	| RArṇ, 12, 267.2 | 
	| tena lepitamātreṇa śulvaṃ bhavati kāñcanam // | Kontext | 
	| RArṇ, 12, 268.2 | 
	| śulvaṃ ca jāyate hema taruṇādityavarcasam // | Kontext | 
	| RArṇ, 12, 272.2 | 
	| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Kontext | 
	| RArṇ, 12, 274.3 | 
	| yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam // | Kontext | 
	| RArṇ, 12, 320.0 | 
	| tena tāraṃ ca śulvaṃ ca kāñcanaṃ bhavati dhruvam // | Kontext | 
	| RArṇ, 12, 353.1 | 
	| ardhaśulvavidhānena guṭikāmarasundari / | Kontext | 
	| RArṇ, 14, 68.1 | 
	| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 14, 70.2 | 
	| śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet // | Kontext | 
	| RArṇ, 14, 75.2 | 
	| śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate // | Kontext | 
	| RArṇ, 14, 85.2 | 
	| sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet // | Kontext | 
	| RArṇ, 14, 91.1 | 
	| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 14, 91.2 | 
	| tacchulvaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham // | Kontext | 
	| RArṇ, 14, 97.2 | 
	| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext | 
	| RArṇ, 14, 110.1 | 
	| ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 14, 138.2 | 
	| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet // | Kontext | 
	| RArṇ, 14, 144.2 | 
	| tattulyaṃ mārayecchulvaṃ gṛhakanyārasena ca // | Kontext | 
	| RArṇ, 14, 147.0 | 
	| tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // | Kontext | 
	| RArṇ, 14, 147.0 | 
	| tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet // | Kontext | 
	| RArṇ, 15, 11.2 | 
	| śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam / | Kontext | 
	| RArṇ, 15, 54.1 | 
	| tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet / | Kontext | 
	| RArṇ, 15, 54.2 | 
	| tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam // | Kontext | 
	| RArṇ, 15, 59.1 | 
	| tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet / | Kontext | 
	| RArṇ, 15, 59.2 | 
	| tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam // | Kontext | 
	| RArṇ, 15, 70.1 | 
	| śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / | Kontext | 
	| RArṇ, 15, 71.2 | 
	| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Kontext | 
	| RArṇ, 15, 73.1 | 
	| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext | 
	| RArṇ, 15, 75.1 | 
	| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Kontext | 
	| RArṇ, 15, 97.1 | 
	| tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 15, 102.1 | 
	| tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam / | Kontext | 
	| RArṇ, 15, 102.3 | 
	| mārayet pātanāyantre śulvaṃ tanmriyate kṣaṇāt // | Kontext | 
	| RArṇ, 15, 104.2 | 
	| nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet / | Kontext | 
	| RArṇ, 15, 104.2 | 
	| nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet / | Kontext | 
	| RArṇ, 15, 108.2 | 
	| vaṅgaṃ tāraṃ ca śulvaṃ ca kramaśo vedhayedrasaḥ // | Kontext | 
	| RArṇ, 15, 114.2 | 
	| śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam / | Kontext | 
	| RArṇ, 15, 120.1 | 
	| sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 15, 160.2 | 
	| hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā // | Kontext | 
	| RArṇ, 16, 14.1 | 
	| koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet / | Kontext | 
	| RArṇ, 16, 29.1 | 
	| śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 16, 36.1 | 
	| triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / | Kontext | 
	| RArṇ, 16, 36.2 | 
	| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Kontext | 
	| RArṇ, 16, 39.2 | 
	| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Kontext | 
	| RArṇ, 16, 40.2 | 
	| saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ // | Kontext | 
	| RArṇ, 16, 43.1 | 
	| nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam / | Kontext | 
	| RArṇ, 16, 45.1 | 
	| vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet / | Kontext | 
	| RArṇ, 16, 50.2 | 
	| vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam // | Kontext | 
	| RArṇ, 16, 52.2 | 
	| vaṅganāgaṃ tathā śulvaṃ kapālī suravandite // | Kontext | 
	| RArṇ, 16, 54.2 | 
	| lepayettārapatrāṇi dattvā śulvakapālikām // | Kontext | 
	| RArṇ, 16, 109.1 | 
	| pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca / | Kontext | 
	| RArṇ, 17, 19.1 | 
	| tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā / | Kontext | 
	| RArṇ, 17, 22.1 | 
	| gandhakena hataṃ śulvaṃ daradena samanvitam / | Kontext | 
	| RArṇ, 17, 31.1 | 
	| śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet / | Kontext | 
	| RArṇ, 17, 31.2 | 
	| dvau bhāgau tasya śulvasya tārasyaikaṃ ca melayet // | Kontext | 
	| RArṇ, 17, 34.1 | 
	| samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / | Kontext | 
	| RArṇ, 17, 34.1 | 
	| samaṃ śulvaṃ tato deyaṃ tacchulvaṃ tārapattrake / | Kontext | 
	| RArṇ, 17, 35.1 | 
	| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / | Kontext | 
	| RArṇ, 17, 41.1 | 
	| śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet / | Kontext | 
	| RArṇ, 17, 44.1 | 
	| bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / | Kontext | 
	| RArṇ, 17, 52.2 | 
	| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext | 
	| RArṇ, 17, 55.1 | 
	| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Kontext | 
	| RArṇ, 17, 59.0 | 
	| tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam // | Kontext | 
	| RArṇ, 17, 61.1 | 
	| dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / | Kontext | 
	| RArṇ, 17, 61.2 | 
	| śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet // | Kontext | 
	| RArṇ, 17, 63.1 | 
	| tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā / | Kontext | 
	| RArṇ, 17, 65.1 | 
	| snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet / | Kontext | 
	| RArṇ, 17, 71.1 | 
	| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Kontext | 
	| RArṇ, 17, 72.2 | 
	| tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam / | Kontext | 
	| RArṇ, 17, 74.3 | 
	| viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet // | Kontext | 
	| RArṇ, 17, 90.2 | 
	| svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet // | Kontext | 
	| RArṇ, 17, 94.1 | 
	| tanmadhye ḍhālayecchulvaṃ saptavāraṃ dalaṃ bhavet / | Kontext | 
	| RArṇ, 17, 97.3 | 
	| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext | 
	| RArṇ, 17, 98.1 | 
	| tālaṣoḍaśabhāgena śulvapattrāṇi lepayet / | Kontext | 
	| RArṇ, 17, 99.2 | 
	| dantāḥ kapardāḥ kambuśca śuktayaḥ śulvavāpanāḥ // | Kontext | 
	| RArṇ, 17, 118.1 | 
	| śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam / | Kontext | 
	| RArṇ, 17, 120.1 | 
	| hema śulvaṃ tathā tīkṣṇaṃ samabhāgāni kārayet / | Kontext | 
	| RArṇ, 17, 136.1 | 
	| śulvātiriktaṃ kanakaṃ puṭayedandhamūṣayā / | Kontext | 
	| RArṇ, 17, 138.0 | 
	| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Kontext | 
	| RArṇ, 17, 148.2 | 
	| nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet // | Kontext | 
	| RArṇ, 17, 148.2 | 
	| nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet // | Kontext | 
	| RArṇ, 17, 163.1 | 
	| ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet / | Kontext | 
	| RArṇ, 4, 49.2 | 
	| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext | 
	| RArṇ, 7, 10.3 | 
	| mūṣāyāṃ muñcati dhmātaṃ sattvaṃ śulvanibhaṃ mṛdu // | Kontext | 
	| RArṇ, 7, 98.2 | 
	| sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau // | Kontext | 
	| RArṇ, 7, 101.1 | 
	| sagauravaṃ mṛdu snigdhaṃ tāraśulvavivarjitam / | Kontext | 
	| RArṇ, 8, 8.1 | 
	| rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ / | Kontext | 
	| RArṇ, 8, 42.1 | 
	| ghanaṃ mākṣikacūrṇena śulvacūrṇena rañjitam / | Kontext | 
	| RArṇ, 8, 59.2 | 
	| mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ / | Kontext | 
	| RArṇ, 8, 60.2 | 
	| mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam / | Kontext | 
	| RArṇ, 8, 64.1 | 
	| ūrdhvādho mākṣikaṃ dattvā śulvaṃ hemasamaṃ bhavet / | Kontext | 
	| RArṇ, 8, 74.1 | 
	| tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam / | Kontext | 
	| RCint, 2, 23.0 | 
	| nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti // | Kontext | 
	| RCint, 6, 42.2 | 
	| jambhāmbhasā saindhavasaṃyutena sagandhakaṃ sthāpaya śulvapatram / | Kontext | 
	| RCint, 7, 87.3 | 
	| andhamūṣāgataṃ dhmātaṃ sattvaṃ muñcati śulvavat // | Kontext | 
	| RCint, 8, 249.1 | 
	| ādau gandhahataṃ śulvaṃ paścāttulyāhipāradam / | Kontext | 
	| RHT, 10, 12.2 | 
	| evaṃ tribhiriha vāraiḥ śulvasamaṃ bhavati rañjakaṃ haimam // | Kontext | 
	| RHT, 11, 5.1 | 
	| mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ vā / | Kontext | 
	| RHT, 14, 10.1 | 
	| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Kontext | 
	| RHT, 18, 4.1 | 
	| ekonapañcāśadbhāgāstārasyeha tathaiva śulvasya / | Kontext | 
	| RHT, 18, 29.1 | 
	| etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / | Kontext | 
	| RHT, 5, 22.1 | 
	| mṛtanāgaṃ mṛtavaṅgaṃ mṛtavaraśulvaṃ mṛtaṃ tathā tīkṣṇam / | Kontext | 
	| RHT, 9, 16.2 | 
	| mākṣikadaradena bhṛśaṃ śulvaṃ vā gandhakena mṛtam // | Kontext | 
	| RKDh, 1, 2, 14.2 | 
	| śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari // | Kontext | 
	| RMañj, 6, 198.1 | 
	| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Kontext | 
	| RPSudh, 4, 51.1 | 
	| śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / | Kontext | 
	| RPSudh, 5, 108.1 | 
	| śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / | Kontext | 
	| RRÅ, V.kh., 14, 65.1 | 
	| tīkṣṇaṃ kāṃtaṃ mṛtaṃ caiva śulvaṃ tāraṃ samaṃ samam / | Kontext | 
	| RRÅ, V.kh., 4, 87.1 | 
	| gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam / | Kontext | 
	| RRÅ, V.kh., 4, 117.2 | 
	| śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam // | Kontext | 
	| RRÅ, V.kh., 4, 121.2 | 
	| nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam // | Kontext | 
	| RRÅ, V.kh., 4, 123.2 | 
	| gandhakena hataṃ śulvaṃ mākṣikaṃ ca samaṃ samam // | Kontext | 
	| RRÅ, V.kh., 4, 136.1 | 
	| mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam / | Kontext | 
	| RRÅ, V.kh., 6, 66.1 | 
	| bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / | Kontext | 
	| RRÅ, V.kh., 6, 79.1 | 
	| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext | 
	| RRÅ, V.kh., 7, 58.1 | 
	| vedhyaṃ tena śatāṃśena śulvaṃ bhavati kāñcanam / | Kontext | 
	| RRÅ, V.kh., 9, 40.2 | 
	| anena lakṣabhāgena drutaṃ śulvaṃ tu vedhayet // | Kontext | 
	| RRS, 11, 38.0 | 
	| śulvena pātayet piṣṭīṃ tridhordhvaṃ saptadhā tv adhaḥ // | Kontext | 
	| RRS, 7, 7.1 | 
	| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext |