| ÅK, 2, 1, 97.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| ÅK, 2, 1, 234.2 |
| jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam // | Kontext |
| BhPr, 1, 8, 169.2 |
| sa tu śvetaḥ smṛto vipro lohitaḥ kṣattriyaḥ smṛtaḥ / | Kontext |
| BhPr, 1, 8, 194.1 |
| varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Kontext |
| BhPr, 1, 8, 196.1 |
| yasmingośṛṅgake baddhe dugdhaṃ bhavati lohitam / | Kontext |
| BhPr, 1, 8, 200.1 |
| brāhmaṇaḥ pāṇḍurasteṣu kṣattriyo lohitaprabhaḥ / | Kontext |
| BhPr, 2, 3, 109.1 |
| cālayellauhaje pātre yāvatpātraṃ sulohitam / | Kontext |
| KaiNigh, 2, 38.1 |
| śophārśomehavastyatilohitodarapāṇḍutāḥ / | Kontext |
| RArṇ, 4, 51.1 |
| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Kontext |
| RArṇ, 7, 5.2 |
| vimalastrividho devi śuklaḥ pītaśca lohitaḥ // | Kontext |
| RājNigh, 13, 113.1 |
| śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham / | Kontext |
| RCint, 7, 62.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam / | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RKDh, 1, 2, 16.1 |
| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Kontext |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Kontext |
| RRÅ, R.kh., 5, 46.3 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā / | Kontext |
| RRÅ, R.kh., 7, 23.2 |
| lohapātre pacettāvadyāvatpātraṃ sulohitam // | Kontext |
| RRÅ, R.kh., 9, 16.2 |
| arjunasya tvacā peṣyā kāñjikenātilohitā // | Kontext |
| ŚdhSaṃh, 2, 11, 55.2 |
| cālayellohaje pātre yāvatpātraṃ tu lohitam // | Kontext |
| ŚdhSaṃh, 2, 11, 86.1 |
| vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā / | Kontext |