| RArṇ, 4, 52.2 | |
| mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RCūM, 14, 9.2 | |
| yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi // | Kontext |
| RKDh, 1, 2, 17.2 | |
| mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham // | Kontext |
| RPSudh, 2, 35.2 | |
| rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // | Kontext |
| RPSudh, 6, 57.1 | |
| caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / | Kontext |