| BhPr, 1, 8, 8.1 |
| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Kontext |
| RArṇ, 12, 43.2 |
| jāyate kāñcanaṃ divyaṃ niṣekād bhāskarapriye // | Kontext |
| RArṇ, 12, 164.2 |
| sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Kontext |
| RArṇ, 17, 29.2 |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext |
| RArṇ, 17, 30.1 |
| yadā vāpaniṣekābhyāṃ mārjāranayanaprabham / | Kontext |
| RArṇ, 17, 97.3 |
| niṣeke kriyamāṇe tu jāyate śulvaśodhanam // | Kontext |
| RArṇ, 17, 107.1 |
| kṣārodakaniṣekācca tadvad bījamanekadhā / | Kontext |
| RArṇ, 17, 108.2 |
| guḍastilasamāyukto niṣekāt mṛdukārakaḥ // | Kontext |
| RArṇ, 17, 111.2 |
| niṣekaḥ śasyate'tyarthaṃ kanakasya vicakṣaṇaiḥ // | Kontext |
| RArṇ, 17, 117.2 |
| niṣekāt kurute hema bālārkasadṛśaprabham // | Kontext |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Kontext |
| RArṇ, 4, 53.1 |
| pratīvāpaḥ purā yojyo niṣekas tadanantaram / | Kontext |
| RArṇ, 4, 53.2 |
| chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ / | Kontext |
| RArṇ, 4, 54.1 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate / | Kontext |
| RArṇ, 7, 117.3 |
| niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ // | Kontext |
| RCint, 6, 13.1 |
| ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ / | Kontext |
| RHT, 11, 10.2 |
| bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca // | Kontext |
| RHT, 18, 72.2 |
| saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // | Kontext |
| RHT, 8, 11.1 |
| raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam / | Kontext |
| RKDh, 1, 2, 18.1 |
| prativāpaḥ purā yojyo niṣekastadanantaram / | Kontext |
| RKDh, 1, 2, 18.2 |
| chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // | Kontext |
| RKDh, 1, 2, 19.2 |
| vāpo niṣekaḥ snapanaṃ drute nirmalatāṃ gate // | Kontext |