| ÅK, 1, 25, 76.1 |
| salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Kontext |
| ÅK, 1, 25, 77.1 |
| uktadravye taddravatāḍanametaddhi so'bhiṣekastu / | Kontext |
| RArṇ, 11, 49.0 |
| pūrvābhiṣekayogena garbhe dravati mardanāt // | Kontext |
| RArṇ, 4, 53.3 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Kontext |
| RCūM, 4, 77.2 |
| salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Kontext |
| RKDh, 1, 2, 19.1 |
| abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Kontext |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Kontext |
| RRÅ, V.kh., 13, 100.3 |
| abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext |
| RRÅ, V.kh., 13, 103.1 |
| taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Kontext |
| RRÅ, V.kh., 14, 35.1 |
| bhāvayedabhiṣekeṇa pūrvavatśatavārakam / | Kontext |
| RRÅ, V.kh., 15, 124.1 |
| pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / | Kontext |
| RRS, 8, 55.2 |
| salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Kontext |