| ÅK, 2, 1, 185.1 |
| hematārakriyāmārge yojayetparameśvari / | Kontext |
| RArṇ, 12, 269.2 |
| tāraṃ cānena mārgeṇa niṣiktaṃ hematāṃ vrajet // | Kontext |
| RArṇ, 4, 57.3 |
| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Kontext |
| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Kontext |
| RCint, 8, 131.1 |
| yallauhaṃ na mṛtaṃ tatpunarapi paktavyam uktamārgeṇa / | Kontext |
| RCūM, 15, 13.3 |
| tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate // | Kontext |
| RCūM, 4, 52.1 |
| guhyamārgo 'yamuddiṣṭo vakti svacchandabhairavaḥ / | Kontext |
| RKDh, 1, 1, 31.2 |
| gurudarśitamārgeṇa vahniṃ prajvālayedadhaḥ // | Kontext |
| RKDh, 1, 1, 60.3 |
| tatpārśvanalikāmārgāddrutasattvasya vipruṣāḥ // | Kontext |
| RKDh, 1, 1, 140.2 |
| vṛttimadhye kṣipettoyaṃ nalikāmukhamārgataḥ // | Kontext |
| RKDh, 1, 1, 167.2 |
| mātrayā jvālamārgeṇa jvālayecca hutāśanam // | Kontext |
| RKDh, 1, 2, 13.2 |
| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Kontext |
| RPSudh, 1, 97.1 |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / | Kontext |
| RPSudh, 1, 113.2 |
| aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // | Kontext |
| RPSudh, 1, 157.2 |
| śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // | Kontext |
| RPSudh, 1, 159.1 |
| yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |