| RArṇ, 4, 58.1 |
| pravitatamukhabhāgaṃ saṃvṛtāntaḥpradeśaṃ sthalaracitacirāntarjālakaṃ koṣṭhakaṃ syāt / | Kontext |
| RArṇ, 4, 61.2 |
| mantreṇa racayecchuddhiṃ bhūmiṃ tenaiva śodhayet // | Kontext |
| RCint, 2, 15.2 |
| rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ // | Kontext |
| RCint, 3, 156.2 |
| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext |
| RCint, 8, 192.1 |
| muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya / | Kontext |
| RKDh, 1, 2, 9.1 |
| sthūlaṃ vitastiracitaṃ yadvaktraṃ koṣṭhakasya tu / | Kontext |
| RPSudh, 10, 11.1 |
| tayā yā racitā mūṣā yogamūṣeti kathyate / | Kontext |
| RPSudh, 10, 12.2 |
| tanmṛdā racitā mūṣā gāramūṣeti kathyate // | Kontext |
| RPSudh, 10, 17.1 |
| viḍena racitā yā tu viḍenaiva pralepitā / | Kontext |
| RPSudh, 3, 23.1 |
| mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā / | Kontext |
| RRĂ…, V.kh., 14, 1.1 |
| sūtena sattvaracitena ca jāritena pakvākhyabījaguṇasaṃkhyasusāritena / | Kontext |