| RArṇ, 4, 63.2 | 
	| khallopari nyasitvā ca śivamūrtimanusmaret // | Kontext | 
	| RCint, 3, 1.2 | 
	| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Kontext | 
	| RCint, 8, 247.2 | 
	| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext | 
	| RCūM, 16, 44.2 | 
	| nikhilanihitamūrtiḥ niṣpatedudgato'sau punarapi nijapātre chinnapakṣaḥ sa sūtaḥ // | Kontext | 
	| RCūM, 16, 45.1 | 
	| jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam / | Kontext |