| ÅK, 1, 26, 61.2 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam // | Kontext |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Kontext |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
| RArṇ, 9, 12.2 |
| lohapātre pacedyantre haṃsapāke 'gnimānavit // | Kontext |
| RCint, 3, 70.2 |
| lohapātre pacedyantre haṃsapākāgnimānavit // | Kontext |
| RCūM, 14, 179.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RCūM, 5, 63.1 |
| sūtendrabandhanārthaṃ hi rasavidbhirudīritam / | Kontext |
| RHT, 8, 8.2 |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Kontext |
| RKDh, 1, 1, 40.1 |
| mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Kontext |
| RKDh, 1, 2, 56.7 |
| vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ / | Kontext |
| RMañj, 3, 10.1 |
| gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / | Kontext |
| RPSudh, 1, 147.2 |
| vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // | Kontext |
| RPSudh, 2, 108.2 |
| kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // | Kontext |
| RPSudh, 3, 14.1 |
| rasavidāpi rasaḥ pariśodhito vigatadoṣakṛto'pi hi gaṃdhakaḥ / | Kontext |
| RPSudh, 3, 25.2 |
| vidhividā bhiṣajā hyamunā kṛto vimalaṣaḍguṇagandhakam aśnute // | Kontext |
| RPSudh, 6, 59.2 |
| gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // | Kontext |
| RPSudh, 7, 33.1 |
| dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / | Kontext |
| RRÅ, V.kh., 1, 1.1 |
| yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ / | Kontext |
| RRS, 5, 212.2 |
| tadeva pañcalohākhyaṃ lohavidbhirudāhṛtam // | Kontext |
| RRS, 9, 30.1 |
| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Kontext |
| RRS, 9, 42.1 |
| śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Kontext |
| RRS, 9, 65.3 |
| sūtendrarandhanārthaṃ hi rasavidbhir udīritam // | Kontext |