| ÅK, 1, 26, 183.1 | 
	| pidhānena samāyuktā kiṃcid unnatamastakā / | Kontext | 
	| RAdhy, 1, 251.1 | 
	| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Kontext | 
	| RAdhy, 1, 420.2 | 
	| tasya mastakamadhyācca gṛhītavyo hi mecakaḥ // | Kontext | 
	| RArṇ, 4, 40.2 | 
	| pidhānakasamāyuktā kiṃcid unnatamastakā // | Kontext | 
	| RArṇ, 7, 26.1 | 
	| sārayet puṭapākena capalaṃ girimastake / | Kontext | 
	| RKDh, 1, 1, 188.2 | 
	| pidhānakasamāyuktā kiṃcidunnatamastakā // | Kontext | 
	| RPSudh, 2, 107.2 | 
	| karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / | Kontext | 
	| RRÅ, V.kh., 1, 22.1 | 
	| hastamastakayogena varaṃ labdhvā susādhayet / | Kontext | 
	| RRS, 11, 133.1 | 
	| aratau śītatoyena mastakopari secanam / | Kontext |