| ÅK, 1, 25, 25.2 |
| ekatrāvartitāste tu candrārkamiti kathyate // | Kontext |
| ÅK, 1, 26, 198.2 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayedbudhaḥ // | Kontext |
| RAdhy, 1, 207.1 |
| baddhasūtacatuḥṣaṣṭipalāny āvartayet sudhīḥ / | Kontext |
| RAdhy, 1, 207.2 |
| hemarājicatuḥṣaṣṭipalāny āvartayet pṛthak // | Kontext |
| RAdhy, 1, 233.2 |
| triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 234.2 |
| stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ // | Kontext |
| RAdhy, 1, 236.2 |
| prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam // | Kontext |
| RAdhy, 1, 238.1 |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Kontext |
| RAdhy, 1, 240.1 |
| yāvacchulvasya bhāgaikaṃ śanairāvartayetpṛthak / | Kontext |
| RArṇ, 11, 21.1 |
| tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite / | Kontext |
| RArṇ, 11, 166.2 |
| āvartyāvartya bhujagaṃ sapta vārān niṣecayet // | Kontext |
| RArṇ, 11, 166.2 |
| āvartyāvartya bhujagaṃ sapta vārān niṣecayet // | Kontext |
| RArṇ, 12, 118.2 |
| āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham // | Kontext |
| RArṇ, 13, 13.1 |
| dakṣiṇāvartitaṃ dhmātaṃ harabījena melakam / | Kontext |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Kontext |
| RArṇ, 17, 55.1 |
| gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet / | Kontext |
| RArṇ, 17, 66.2 |
| āvartitāni bahudhā kuryāt kuṇḍavarāṭakaiḥ // | Kontext |
| RArṇ, 17, 93.1 |
| tena liptaṃ tāmrapattraṃ dhamedāvartitaṃ punaḥ / | Kontext |
| RArṇ, 17, 98.2 |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // | Kontext |
| RArṇ, 17, 104.1 |
| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Kontext |
| RArṇ, 17, 112.1 |
| āvartyamānaṃ tāre ca yadi tannaiva nirmalam / | Kontext |
| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext |
| RArṇ, 4, 48.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyam āvartayed budhaḥ / | Kontext |
| RArṇ, 7, 70.2 |
| āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // | Kontext |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 8, 27.1 |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Kontext |
| RArṇ, 8, 30.1 |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Kontext |
| RArṇ, 8, 62.2 |
| āvartitaṃ cūrṇitaṃ ca māritaṃ saptabhiḥ puṭaiḥ // | Kontext |
| RCint, 3, 153.1 |
| lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu / | Kontext |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Kontext |
| RCint, 6, 45.2 |
| āvartyaitanmārayetsaptavārānitthaṃ śulbaṃ jāyate hematulyam // | Kontext |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Kontext |
| RCūM, 12, 41.1 |
| kharabhūnāgasattvena viṃśenāvartayed dhruvam / | Kontext |
| RCūM, 4, 27.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |
| RHT, 5, 50.1 |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Kontext |
| RKDh, 1, 1, 219.1 |
| tasyāṃ vinyasya mūṣāyāṃ dravyamāvartayed budhaḥ / | Kontext |
| RKDh, 1, 2, 14.1 |
| āvartyamāne kanake pītā tāre sitaprabhā / | Kontext |
| RMañj, 4, 31.2 |
| viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / | Kontext |
| RRÅ, R.kh., 9, 4.1 |
| kāntaṃ taduttamaṃ yacca rūpyenāvartitaṃ milet / | Kontext |
| RRÅ, V.kh., 13, 99.1 |
| samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / | Kontext |
| RRÅ, V.kh., 14, 22.1 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / | Kontext |
| RRÅ, V.kh., 14, 34.2 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // | Kontext |
| RRÅ, V.kh., 14, 63.0 |
| uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam // | Kontext |
| RRÅ, V.kh., 17, 44.2 |
| sāraṃ drutirbhavetsatyam āvartyādau pradāpayet // | Kontext |
| RRÅ, V.kh., 19, 36.1 |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 19, 36.1 |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Kontext |
| RRÅ, V.kh., 4, 99.2 |
| āvartya ḍhālayettasmiṃstena kalkena bhāvitam // | Kontext |
| RRÅ, V.kh., 5, 51.2 |
| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Kontext |
| RRÅ, V.kh., 6, 47.1 |
| āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ / | Kontext |
| RRÅ, V.kh., 6, 65.1 |
| punarlepyaṃ punaḥ pācyaṃ punarāvartayet kramāt / | Kontext |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 104.1 |
| pūrvaṃ yacchodhitaṃ khoṭam āvartyaṃ svarṇatulyakam / | Kontext |
| RRÅ, V.kh., 8, 129.1 |
| ṣaṇ niṣkaṃ tāmramāvartya ākhupāṣāṇaniṣkakam / | Kontext |
| RRS, 11, 109.1 |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Kontext |
| RRS, 11, 112.1 |
| agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Kontext |
| RRS, 8, 24.2 |
| ekatrāvartitāstena candrārkamiti kathyate // | Kontext |