| BhPr, 2, 3, 137.2 |
| tryahaṃ yuñjīta girijamekaikena tathā tryaham // | Context |
| RAdhy, 1, 242.2 |
| tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt // | Context |
| RArṇ, 11, 15.2 |
| ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ // | Context |
| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Context |
| RArṇ, 11, 32.2 |
| ekaikasya dravaireva puṭaikaikaṃ pradāpayet // | Context |
| RArṇ, 11, 34.2 |
| abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet // | Context |
| RArṇ, 11, 43.1 |
| citrakārdrakamūlānāmekaikena tu saptadhā / | Context |
| RArṇ, 11, 163.1 |
| ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet / | Context |
| RArṇ, 12, 273.1 |
| ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak / | Context |
| RArṇ, 12, 309.1 |
| dine dine tathaikaikaṃ bhakṣayet prātarutthitaḥ / | Context |
| RArṇ, 12, 352.2 |
| trayo gaganabhāgāḥ syur ekaikaṃ hemakāntayoḥ // | Context |
| RArṇ, 12, 356.2 |
| ekaikaṃ bhakṣayennityaṃ varṣamekaṃ nirantaram // | Context |
| RArṇ, 15, 10.1 |
| ekaikaṃ devi saptāhaṃ sveditā marditāstathā / | Context |
| RArṇ, 15, 42.1 |
| saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet / | Context |
| RArṇ, 16, 36.1 |
| triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam / | Context |
| RArṇ, 16, 36.2 |
| triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam // | Context |
| RArṇ, 16, 39.1 |
| athavā vaṅganāgāṃśamekaikaṃ suravandite / | Context |
| RArṇ, 16, 71.2 |
| ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet // | Context |
| RArṇ, 16, 78.2 |
| kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam // | Context |
| RArṇ, 16, 93.1 |
| hemābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā / | Context |
| RArṇ, 16, 93.2 |
| tārābhrakasya caikaikaṃ sūtakasya dvayaṃ tathā // | Context |
| RArṇ, 17, 92.1 |
| rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam / | Context |
| RArṇ, 17, 153.1 |
| ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ / | Context |
| RArṇ, 5, 16.3 |
| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Context |
| RArṇ, 5, 29.1 |
| rasasya bandhane śastamekaikaṃ suravandite / | Context |
| RArṇ, 7, 48.2 |
| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Context |
| RArṇ, 8, 3.2 |
| vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet // | Context |
| RArṇ, 8, 4.2 |
| ekaikamabhrake caiva śvetapītāruṇaḥ site // | Context |
| RArṇ, 8, 60.3 |
| ekaikamuttame hemni vāhayet suravandite // | Context |
| RArṇ, 9, 7.2 |
| ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // | Context |
| RCint, 8, 213.1 |
| vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam / | Context |
| RCūM, 12, 24.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Context |
| RCūM, 14, 86.0 |
| kharalohāt paraṃ sarvamekaikasmācchatottaram // | Context |
| RCūM, 14, 150.2 |
| vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam // | Context |
| RHT, 18, 71.2 |
| ekaikaṃ sahitaṃ vā vedhaṃ dattvā punaḥ śulbe // | Context |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Context |
| RHT, 5, 49.1 |
| ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya / | Context |
| RMañj, 6, 122.1 |
| ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / | Context |
| RMañj, 6, 148.1 |
| tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / | Context |
| RMañj, 6, 253.2 |
| ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Context |
| RMañj, 6, 332.2 |
| bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // | Context |
| RPSudh, 2, 26.2 |
| puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // | Context |
| RPSudh, 2, 39.1 |
| sūryātape dinaikaikaṃ krameṇānena mardayet / | Context |
| RPSudh, 2, 96.2 |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Context |
| RPSudh, 7, 56.2 |
| vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // | Context |
| RRÅ, V.kh., 1, 48.2 |
| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Context |
| RRÅ, V.kh., 10, 40.2 |
| puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret // | Context |
| RRÅ, V.kh., 10, 42.1 |
| pratyekaṃ bhāgamekaikaṃ pūrvatailavasāyutam / | Context |
| RRÅ, V.kh., 12, 41.2 |
| ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ // | Context |
| RRÅ, V.kh., 13, 19.2 |
| ṭaṃkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaikaṃ suśodhitam // | Context |
| RRÅ, V.kh., 19, 31.2 |
| ekaikaṃ bandhayedvastre īḍākṣīrairdinaṃ pacet // | Context |
| RRÅ, V.kh., 19, 60.1 |
| hiṅgunāgaramekaikaṃ laśunasya paladvayam / | Context |
| RRÅ, V.kh., 19, 65.1 |
| palaikaikaṃ guḍaṃ śuṇṭhī dvikaṃ ṭaṃkaṇaguggulum / | Context |
| RRÅ, V.kh., 19, 126.1 |
| māṣaikaikaṃ kṣipettasmin sarvaṃ kuṭyād ulūkhale / | Context |
| RRÅ, V.kh., 20, 13.2 |
| utpalaikaikavṛddhyā tu viṃśadvāraṃ puṭaiḥ pacet // | Context |
| RRÅ, V.kh., 20, 97.2 |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Context |
| RRÅ, V.kh., 3, 34.1 |
| evaṃ saptapuṭaiḥ pakva ekaikena mṛto bhavet / | Context |
| RRÅ, V.kh., 3, 105.1 |
| taptvā taptvā niṣiñced ekaikasmiṃstu saptadhā / | Context |
| RRÅ, V.kh., 4, 63.4 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Context |
| RRÅ, V.kh., 4, 120.2 |
| śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ // | Context |
| RRÅ, V.kh., 4, 131.2 |
| cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam // | Context |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Context |
| RRÅ, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Context |
| RRÅ, V.kh., 7, 27.1 |
| ekaikaṃ vāhayetsūte dhāmyamāne punaḥ punaḥ / | Context |
| RRÅ, V.kh., 7, 56.2 |
| pūrvā viḍavaṭī yā tu tāmekaikāṃ pradāpayet // | Context |
| RRÅ, V.kh., 7, 89.2 |
| kāntalohaṃ vyomasattvam ekaikaṃ pannagārdhakam // | Context |
| RRÅ, V.kh., 8, 16.1 |
| sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam / | Context |
| RRÅ, V.kh., 9, 12.2 |
| dinaikaṃ śodhitaṃ piṣṭam ekaikāṃ kārayedvaṭīm // | Context |
| RRS, 4, 31.1 |
| śvetādivarṇabhedena tadekaikaṃ caturvidham / | Context |
| RRS, 5, 82.0 |
| kharalohātparaṃ sarvamekaikasmācchatottaram // | Context |
| RRS, 5, 175.2 |
| gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam // | Context |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context |
| RSK, 2, 58.1 |
| pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham / | Context |
| ŚdhSaṃh, 2, 11, 93.2 |
| ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet // | Context |
| ŚdhSaṃh, 2, 12, 94.2 |
| vilokya deyo doṣādīnekaikā rasaraktikā // | Context |
| ŚdhSaṃh, 2, 12, 239.2 |
| tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ // | Context |
| ŚdhSaṃh, 2, 12, 240.2 |
| pratyekaṃ svarasaiḥ kuryādyāmaikaikaṃ vimardanam // | Context |
| ŚdhSaṃh, 2, 12, 248.1 |
| tāramauktikahemāni sāraścaikaikabhāgikāḥ / | Context |
| ŚdhSaṃh, 2, 12, 257.2 |
| etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet // | Context |