| ÅK, 1, 26, 4.1 |
| caturviṃśāṅgulīdīrghagharṣaṇī dvādaśāṅgulā / | Kontext |
| ÅK, 1, 26, 4.2 |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā // | Kontext |
| ÅK, 1, 26, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute / | Kontext |
| ÅK, 1, 26, 92.1 |
| aṣṭāṅgulamukhaṃ taṃ tu dīrghaṃ syātṣoḍaśāṅgulam / | Kontext |
| ÅK, 1, 26, 112.2 |
| dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham // | Kontext |
| ÅK, 1, 26, 141.2 |
| vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam // | Kontext |
| ÅK, 2, 1, 305.2 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā // | Kontext |
| BhPr, 1, 8, 125.2 |
| dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram // | Kontext |
| BhPr, 1, 8, 174.1 |
| trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ / | Kontext |
| BhPr, 2, 3, 218.2 |
| dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram // | Kontext |
| RArṇ, 17, 3.3 |
| dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet // | Kontext |
| RArṇ, 4, 16.2 |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 6, 70.2 |
| trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ // | Kontext |
| RCint, 7, 4.2 |
| saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam // | Kontext |
| RCint, 7, 8.1 |
| yaḥ kando gostanākāro na dīrghaḥ pañcamāṅgulāt / | Kontext |
| RCint, 7, 53.0 |
| trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RCint, 7, 114.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RCint, 8, 196.2 |
| vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti // | Kontext |
| RCint, 8, 230.2 |
| tatpītaṃ payasā dadyād dīrghamāyuḥ sukhānvitam // | Kontext |
| RCint, 8, 247.2 |
| varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext |
| RCint, 8, 276.2 |
| śukle keśe kālimā divyadṛṣṭiḥ puṣṭivīryaṃ jāyate dīrghamāyuḥ // | Kontext |
| RCūM, 11, 13.2 |
| chādayet pṛthudīrgheṇa kharpareṇaiva gandhakam // | Kontext |
| RCūM, 11, 15.2 |
| gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RCūM, 11, 98.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Kontext |
| RCūM, 12, 66.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt / | Kontext |
| RCūM, 16, 41.2 |
| vidadhati varakalpaṃ sindhukandarpatulyaṃ daśaśatamitavarṣaprāptadīrghāyuṣaṃ ca // | Kontext |
| RCūM, 5, 24.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext |
| RHT, 16, 11.1 |
| kṛtvā mūṣāṃ dīrghāṃ bandhitatribhāgapraṇālikāṃ tāṃ ca / | Kontext |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Kontext |
| RHT, 5, 39.1 |
| kṛtvātra dīrghamūṣāṃ sudṛḍhāṃ dhmātaṃ tu bhasmagartāyām / | Kontext |
| RKDh, 1, 1, 63.3 |
| tathaiva pārśvanālī tu dīrghā pātrāntaraṃ gatā / | Kontext |
| RKDh, 1, 1, 98.1 |
| caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / | Kontext |
| RKDh, 1, 1, 100.3 |
| caṣakaṃ darvikākalpaṃ dīrghahastakasaṃyutam / | Kontext |
| RKDh, 1, 1, 131.1 |
| natanāle ghaṭe dīrghe rasarājaṃ vinikṣipet / | Kontext |
| RKDh, 1, 1, 134.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RKDh, 1, 1, 190.1 |
| dīrghamūṣā prakartavyā sāraṇe sattvapātane / | Kontext |
| RKDh, 1, 2, 12.1 |
| kiṃtu nāvarā nālī syānmṛnmayī dīrghavṛntakā / | Kontext |
| RKDh, 1, 2, 67.2 |
| dīrghaḥ hastamātro 'tisundaraḥ // | Kontext |
| RMañj, 3, 18.2 |
| trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // | Kontext |
| RMañj, 3, 89.1 |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Kontext |
| RMañj, 5, 23.3 |
| āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // | Kontext |
| RPSudh, 10, 21.2 |
| dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet // | Kontext |
| RPSudh, 10, 26.1 |
| atisthūlātidīrghā ca mukhe kiṃcicca vistṛtā / | Kontext |
| RPSudh, 10, 27.1 |
| ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / | Kontext |
| RPSudh, 3, 65.1 |
| yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param / | Kontext |
| RPSudh, 7, 11.1 |
| snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / | Kontext |
| RRÅ, R.kh., 5, 20.2 |
| trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ // | Kontext |
| RRÅ, V.kh., 1, 25.2 |
| tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // | Kontext |
| RRÅ, V.kh., 3, 4.2 |
| trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam // | Kontext |
| RRÅ, V.kh., 9, 53.1 |
| dhārayeccarate dīrghaṃ jāyate vyomapiṣṭikā / | Kontext |
| RRS, 11, 92.1 |
| hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ / | Kontext |
| RRS, 3, 26.1 |
| chādayetpṛthudīrgheṇa kharpareṇaiva gandhakam / | Kontext |
| RRS, 3, 28.2 |
| gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ // | Kontext |
| RRS, 3, 137.1 |
| pītābhā granthikā pṛṣṭhe dīrghavṛttā varāṭikā / | Kontext |
| RRS, 4, 76.1 |
| sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ / | Kontext |
| RRS, 9, 27.2 |
| caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // | Kontext |
| RRS, 9, 47.1 |
| kṣipedrasaṃ ghaṭe dīrghanatādhonālasaṃyute / | Kontext |
| RRS, 9, 78.1 |
| caturviṃśāṅgulā dīrghā gharṣaṇī dvādaśāṅgulā / | Kontext |
| RRS, 9, 78.2 |
| viṃśatyaṅguladīrghā vā syādutsedhe daśāṅgulā / | Kontext |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Kontext |