| ÅK, 1, 25, 92.2 |
| grāsaḥ piṇḍaḥ parīṇāmastisraścākhyāḥ parāḥ punaḥ // | Kontext |
| ÅK, 1, 25, 111.2 |
| piṇḍadravyasya sūtena kāluṣyādinivāraṇam // | Kontext |
| ÅK, 2, 1, 49.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam / | Kontext |
| ÅK, 2, 1, 50.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| ÅK, 2, 1, 104.2 |
| piṇḍe nikṣipya vipaceddolāyantre kulutthaje // | Kontext |
| BhPr, 1, 8, 127.2 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam // | Kontext |
| BhPr, 1, 8, 129.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru // | Kontext |
| BhPr, 1, 8, 159.1 |
| bolagandharasaprāṇapiṇḍagoparasāḥ samāḥ / | Kontext |
| BhPr, 2, 3, 97.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext |
| RAdhy, 1, 70.2 |
| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext |
| RAdhy, 1, 70.2 |
| jāyate'timṛduḥ piṇḍaḥ kuryātpiṇḍasya kulhaḍīm // | Kontext |
| RAdhy, 1, 192.1 |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Kontext |
| RAdhy, 1, 194.2 |
| khyāto'lpādadhike sūte soparipiṇḍasaṃjñakaḥ // | Kontext |
| RAdhy, 1, 199.2 |
| śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade // | Kontext |
| RAdhy, 1, 237.1 |
| piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ / | Kontext |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Kontext |
| RAdhy, 1, 306.1 |
| piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān / | Kontext |
| RAdhy, 1, 422.1 |
| dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ / | Kontext |
| RArṇ, 1, 9.2 |
| piṇḍe tu patite devi gardabho'pi vimucyate // | Kontext |
| RArṇ, 1, 11.1 |
| tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ / | Kontext |
| RArṇ, 1, 14.1 |
| śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit / | Kontext |
| RArṇ, 1, 14.2 |
| devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // | Kontext |
| RArṇ, 1, 18.2 |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Kontext |
| RArṇ, 1, 20.2 |
| tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ // | Kontext |
| RArṇ, 1, 28.2 |
| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Kontext |
| RArṇ, 1, 30.1 |
| piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ / | Kontext |
| RArṇ, 11, 60.2 |
| jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ // | Kontext |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Kontext |
| RArṇ, 11, 119.1 |
| dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / | Kontext |
| RArṇ, 11, 191.1 |
| ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ / | Kontext |
| RArṇ, 12, 93.1 |
| veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ / | Kontext |
| RArṇ, 12, 199.2 |
| catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam // | Kontext |
| RArṇ, 14, 51.2 |
| eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet // | Kontext |
| RArṇ, 14, 99.1 |
| tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam / | Kontext |
| RArṇ, 15, 100.1 |
| āṭarūṣakapiṇḍena nāgapattrāṇi lepayet / | Kontext |
| RArṇ, 7, 22.2 |
| piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā // | Kontext |
| RArṇ, 7, 74.1 |
| tālakaḥ paṭalaḥ piṇḍo dvidhā tatrādya uttamaḥ / | Kontext |
| RCint, 3, 19.3 |
| etatsaṃmardayettāvadyāvadāyāti piṇḍatām // | Kontext |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Kontext |
| RCint, 6, 60.1 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake / | Kontext |
| RCint, 8, 96.2 |
| drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Kontext |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Kontext |
| RCint, 8, 200.1 |
| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / | Kontext |
| RCūM, 11, 10.1 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca / | Kontext |
| RCūM, 11, 32.1 |
| haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam / | Kontext |
| RCūM, 11, 33.2 |
| niṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru / | Kontext |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Kontext |
| RCūM, 4, 93.1 |
| grāsaḥ piṇḍaḥ parīṇāmaḥ tisraścākhyāḥ parāḥ smṛtāḥ / | Kontext |
| RHT, 12, 10.1 |
| kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām / | Kontext |
| RHT, 18, 35.2 |
| gṛhakanyāmadhusaindhavapiṇḍairapi samantataśchādyā // | Kontext |
| RHT, 18, 37.1 |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Kontext |
| RHT, 3, 16.2 |
| carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam // | Kontext |
| RHT, 4, 10.1 |
| svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ / | Kontext |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Kontext |
| RHT, 5, 56.1 |
| mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Kontext |
| RHT, 5, 56.2 |
| ākṛṣya cātha sūtaṃ piṇḍe śeṣaṃ tathā punaḥ pācyam // | Kontext |
| RHT, 5, 57.1 |
| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Kontext |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Kontext |
| RKDh, 1, 1, 226.2 |
| yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā // | Kontext |
| RRÅ, R.kh., 2, 22.2 |
| tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe // | Kontext |
| RRÅ, R.kh., 5, 13.1 |
| ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram / | Kontext |
| RRÅ, R.kh., 5, 13.2 |
| piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt // | Kontext |
| RRÅ, R.kh., 7, 27.1 |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Kontext |
| RRÅ, R.kh., 8, 63.1 |
| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Kontext |
| RRÅ, R.kh., 8, 97.1 |
| piṣṭvā tatpiṇḍamadhye tu vaṅgapatrāṇi lepayet / | Kontext |
| RRÅ, R.kh., 9, 36.1 |
| tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet / | Kontext |
| RRÅ, V.kh., 13, 9.2 |
| asya piṇḍasya bhāgaikaṃ dvibhāgaṃ śodhitābhrakam // | Kontext |
| RRÅ, V.kh., 13, 13.1 |
| cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam / | Kontext |
| RRÅ, V.kh., 16, 7.2 |
| tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Kontext |
| RRÅ, V.kh., 19, 63.1 |
| asya piṇḍasya pādāṃśaṃ śuddhahiṃgu niyojayet / | Kontext |
| RRÅ, V.kh., 2, 34.2 |
| tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet // | Kontext |
| RRÅ, V.kh., 20, 8.2 |
| markaṭīmūlaje piṇḍe kṣipettanmarditaṃ rasam // | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 99.2 |
| tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 4, 42.2 |
| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Kontext |
| RRÅ, V.kh., 4, 43.1 |
| taṃ piṇḍaṃ saṃpuṭe ruddhvā puṭedāraṇyakotpalaiḥ / | Kontext |
| RRÅ, V.kh., 4, 44.2 |
| vāsāpatrotthapiṇḍena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 4, 90.3 |
| sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 4, 92.1 |
| yāmaikaṃ mardayet sarvaṃ pūrvapiṇḍodare kṣipet / | Kontext |
| RRÅ, V.kh., 4, 92.2 |
| tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Kontext |
| RRÅ, V.kh., 4, 113.2 |
| tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 6, 33.1 |
| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Kontext |
| RRÅ, V.kh., 6, 87.2 |
| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Kontext |
| RRÅ, V.kh., 7, 35.1 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet / | Kontext |
| RRÅ, V.kh., 7, 35.2 |
| pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet // | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 38.1 |
| nikṣipetpūrvapiṇḍe tu tadvatpacyāddinatrayam / | Kontext |
| RRÅ, V.kh., 7, 40.2 |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Kontext |
| RRÅ, V.kh., 7, 41.1 |
| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 42.1 |
| eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam / | Kontext |
| RRÅ, V.kh., 8, 3.1 |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Kontext |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Kontext |
| RRÅ, V.kh., 8, 20.2 |
| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // | Kontext |
| RRS, 2, 141.2 |
| piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā // | Kontext |
| RRS, 3, 22.2 |
| ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca // | Kontext |
| RRS, 3, 70.0 |
| haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam // | Kontext |
| RRS, 3, 72.1 |
| niṣpattraṃ piṇḍasadṛśam svalpasattvaṃ tathāguru / | Kontext |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Kontext |
| RSK, 1, 25.1 |
| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Kontext |
| RSK, 2, 41.1 |
| lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ / | Kontext |
| RSK, 2, 56.2 |
| dhmātāḥ piṇḍakṛtā naiva jīvanti te nirutthakāḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 49.2 |
| yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake // | Kontext |