| ÅK, 2, 1, 344.1 |
| sauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam / | Kontext |
| ÅK, 2, 1, 345.1 |
| sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut / | Kontext |
| KaiNigh, 2, 100.2 |
| sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam // | Kontext |
| KaiNigh, 2, 103.2 |
| sauvarcalaguṇāḥ kṛṣṇalavaṇe gandhavarjitāḥ // | Kontext |
| KaiNigh, 2, 117.1 |
| sindhusauvarcalaviḍasāmudrodbhidaromakaiḥ / | Kontext |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Kontext |
| RArṇ, 11, 37.1 |
| somavallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext |
| RArṇ, 11, 87.2 |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext |
| RArṇ, 11, 190.2 |
| śilābhāgadvayaṃ caikaṃ sindhusauvarcalaṃ bhavet // | Kontext |
| RArṇ, 11, 194.1 |
| tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ / | Kontext |
| RArṇ, 15, 189.2 |
| sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā // | Kontext |
| RArṇ, 5, 32.2 |
| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // | Kontext |
| RArṇ, 6, 29.1 |
| sauvarcalayuto megho vajravallīrasaplutaḥ / | Kontext |
| RArṇ, 6, 31.1 |
| vajravallīrasaiḥ piṣṭvā vyoma sauvarcalānvitam / | Kontext |
| RArṇ, 9, 2.3 |
| sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / | Kontext |
| RCint, 3, 61.1 |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Kontext |
| RCint, 3, 222.2 |
| sauvarcalasamopetaṃ rasājīrṇī pibed budhaḥ // | Kontext |
| RCint, 4, 37.1 |
| svarasena vajravallyāḥ piṣṭaṃ sauvarcalānvitaṃ gaganam / | Kontext |
| RCūM, 9, 9.2 |
| sauvarcalamatho raumaṃ cullikaṃ ca gaḍādi ca // | Kontext |
| RHT, 15, 2.1 |
| vajravallyāḥ svarasena gaganaṃ sauvarcalānvitaṃ piṣṭam / | Kontext |
| RHT, 7, 2.1 |
| sauvarcalakaṭukatrayakākṣīkāsīsagandhakaiśca viḍaiḥ / | Kontext |
| RHT, 9, 7.1 |
| sauvarcalasaindhavakacūlikasāmudraromakabiḍāni / | Kontext |
| RKDh, 1, 1, 237.2 |
| sauvarcalaṃ ca kāsīsaṃ sāmudraṃ saindhavaṃ tathā // | Kontext |
| RMañj, 6, 204.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / | Kontext |
| RPSudh, 1, 92.1 |
| kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ / | Kontext |
| RPSudh, 1, 98.1 |
| sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / | Kontext |
| RRÅ, V.kh., 15, 11.1 |
| śilā sauvarcalaṃ tāpyagaṃdhakāsīsaṭaṃkaṇam / | Kontext |
| RRS, 10, 67.2 |
| sauvarcalaṃ romakaṃ ca cūlikālavaṇaṃ tathā // | Kontext |
| ŚdhSaṃh, 2, 12, 79.1 |
| sauvarcalābhayākṛṣṇācūrṇamuṣṇodakaiḥ pibet / | Kontext |
| ŚdhSaṃh, 2, 12, 223.1 |
| sauvarcalaṃ viḍaṅgāni sāmudraṃ tryūṣaṇaṃ samam / | Kontext |