| ÅK, 1, 25, 31.2 |
| evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi // | Kontext |
| ÅK, 1, 25, 49.2 |
| lagettailaprataptaṃ tatsvarṇamudgirati dhruvam // | Kontext |
| ÅK, 1, 26, 62.2 |
| prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām // | Kontext |
| ÅK, 1, 26, 74.1 |
| pidhānalagnadhūmo'sau galitvā nipatedrase / | Kontext |
| ÅK, 2, 1, 70.1 |
| ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham / | Kontext |
| ÅK, 2, 1, 86.2 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam // | Kontext |
| BhPr, 2, 3, 203.1 |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext |
| RAdhy, 1, 63.2 |
| ūrdhvalagnaṃ tu taṃ śuddhaṃ pāradaṃ cāharet śubham // | Kontext |
| RAdhy, 1, 133.2 |
| bhūmau lagati yatkṣipraṃ taddhānyābhrakam ucyate / | Kontext |
| RAdhy, 1, 376.2 |
| dolāyantre tathā kāryā vastraṃ bundhe lagenna hi // | Kontext |
| RAdhy, 1, 389.1 |
| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Kontext |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Kontext |
| RCint, 8, 147.2 |
| saṃcālya lauhamayyā darvyā lagnaṃ samutpāṭya // | Kontext |
| RCūM, 12, 28.1 |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Kontext |
| RCūM, 16, 23.2 |
| viśoṣya lagnaṃ hastena mardayitvā kṣaṇaṃ rasam // | Kontext |
| RCūM, 4, 33.1 |
| rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / | Kontext |
| RCūM, 4, 34.1 |
| evaṃ rūpyaṃ sanāgaṃ ced dhmātaṃ tāmre lagenna hi / | Kontext |
| RCūM, 5, 75.2 |
| pidhānalagnadhūmo 'sau galitvā nipatedrase // | Kontext |
| RHT, 5, 25.1 |
| ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā / | Kontext |
| RHT, 6, 5.2 |
| tadanu sukhoṣṇe pātre saṃmardyo'sau yathā na tāvadyāvacchuṣyati tallagnaṃ kāñjikaṃ sakalam // | Kontext |
| RKDh, 1, 1, 70.1 |
| tattalāntardhūmasattvaṃ lagnaṃ syācca tathācaret / | Kontext |
| RKDh, 1, 1, 76.4 |
| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Kontext |
| RMañj, 2, 45.2 |
| ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // | Kontext |
| RPSudh, 5, 86.1 |
| vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / | Kontext |
| RRÅ, R.kh., 4, 3.1 |
| ūrdhvalagnaṃ samāruhya dṛḍhaṃ vastreṇa bandhayet / | Kontext |
| RRÅ, R.kh., 4, 27.1 |
| ūrdhvalagnaṃ tataścullyāṃ mūrchitaṃ cāharet sūtam / | Kontext |
| RRÅ, R.kh., 4, 40.1 |
| tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ / | Kontext |
| RRÅ, V.kh., 11, 25.0 |
| ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // | Kontext |
| RRÅ, V.kh., 13, 41.0 |
| ūrdhvalagnaṃ śilāsattvaṃ bālārkakiraṇopamam // | Kontext |
| RRÅ, V.kh., 15, 72.2 |
| taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 16, 114.1 |
| ūrdhvalagnaṃ samādāya gaṃdhakaṃ daśaniṣkakam / | Kontext |
| RRÅ, V.kh., 20, 24.2 |
| ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet // | Kontext |
| RRÅ, V.kh., 8, 102.2 |
| tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 117.2 |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Kontext |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Kontext |
| RRS, 8, 31.1 |
| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / | Kontext |
| RSK, 1, 26.2 |
| ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam // | Kontext |
| ŚdhSaṃh, 2, 12, 13.1 |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext |