| ÅK, 1, 25, 98.1 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā / | Kontext |
| RArṇ, 11, 60.1 |
| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / | Kontext |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Kontext |
| RArṇ, 11, 178.1 |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Kontext |
| RArṇ, 8, 86.1 |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Kontext |
| RCint, 3, 3.2 |
| no preview | Kontext |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Kontext |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Kontext |
| RCint, 3, 100.2 |
| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Kontext |
| RCint, 3, 115.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RCūM, 16, 32.2 |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Kontext |
| RCūM, 16, 34.1 |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Kontext |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Kontext |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Kontext |
| RCūM, 5, 83.1 |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Kontext |
| RHT, 2, 2.1 |
| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Kontext |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Kontext |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Kontext |
| RHT, 5, 30.2 |
| sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // | Kontext |
| RHT, 5, 33.1 |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / | Kontext |
| RHT, 5, 45.2 |
| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // | Kontext |
| RHT, 5, 58.2 |
| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Kontext |
| RHT, 6, 1.1 |
| grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / | Kontext |
| RHT, 6, 18.2 |
| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Kontext |
| RHT, 7, 8.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Kontext |
| RPSudh, 1, 24.2 |
| garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // | Kontext |
| RPSudh, 1, 93.1 |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Kontext |
| RPSudh, 1, 96.2 |
| garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // | Kontext |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Kontext |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Kontext |